________________
[ है ० ४.२.५०.] नवमः सर्गः।
६७९ क्रमुककपर पूगीफलानि कर्पूरं च दशन्भनयन्नत एव च सदश्चेदिसभां रजन्स्वऋद्धिविशेपे मस्पृहां कुर्वन् । तथा रजकेन क्षालितं धौतं यत्झौमं दुकूलं तद्वचोक्षा निर्मला देन्तांशवो यस्य सः ।। विलगितः । विकगितेन । इन्यत्र 'लङ्गि' [४०] इत्यादिना नस्य लुक् ।। अभाजि अभत्रि । इत्यत्र "भलेजों वा' [ ४८ ] इति वा नस्य लुक् ॥ दशन । मजन । इत्यत्र “दंशसनः शवि" [ ४९] इति नस्य लुक् ॥ रजक । रागी । रजन् । इत्यत्र “अकॅट' [ ५०] इत्यादिना नस्य लुक् ॥
स्यदिनो रजयन्त्येव मृगांस्तेपि त्वदाज्ञया । येषां रागोनवोदौझक्रव्यस्य दशने परः ॥ ३१ ॥ ३१. तेपि व्याधा अपि मेदेशे केनापि मृगा न घात्या इति त्वदाज्ञया कृत्वा स्यदिनस्त्वरावतो मृगान् रजयन्त्यैव रमयन्त्येव न तु मारयन्तीत्यर्थः । नास्त्यवोदः पाको यस्य तदनवोदमपकम् । उद्यत इति औणादिके मनि ओद्म पक्कम् । विशेषणकर्मधारये तद्यकव्यं मांसं तस्य दशने भक्षणे येषां परः प्रकृष्टो रागः स्पृहा । एतेन चेदेराझैश्वर्यातिधार्मिकत्वे उक्ते ।।
दग्धधाभोयतैर्विन्ध्यस्त्वद्यशः प्रश्रेथैस्ततः ।
गतो हिमश्रथाद्रित्वमव्याहतमतेरपि ॥ ३२ ॥ ३२. दग्धा य एधा: काष्ठानि तदाभस्तत्सदृशः काल इत्यर्थः । १ए यन्त्यैव. २ ए अधैस्त'.
१ ए शेषो स. सी शेषा स्पृ. डी शेषात्मस्पृ. २ ए वस्तथा. ३ बी दन्ताश. ४ °शवी य. ५ ए गिन्तैः ।. ६ सी डी कम्पिते. ७५ क्षेत्रो वा. ८ एकम् इ. ९ सी मम दे के. डी मम देशे. १०एन स्वरा'. ११ ए सी डी वन्तो मृ. १२ ए °व न. १३ ए के ननि. १४५ चंदेरा'. १५ए भत्तत्स.