________________
[१० २.२.४४.]
तृतीयः सर्गः ।
२१५
दण्डायां गिरिणा काणाः खण्डोः शंकुलया मियः । ग्राम्या युवतयानूना मुष्टिभिः कलहं व्यधुः ॥ १० ॥
१०. युवतया यौवनेनानूना अहीना यौवनस्था ग्राम्यो ग्रामीणदारका मुष्टिभिर्बिथः कलहं युद्धं व्यधुर्यतो दण्डः प्रहरणमस्यां 'प्रहरणाक्रीडायां णः” [६.२.११६] इति णे दाण्डा शङ्कुलाकन्दुकक्रीडा । तस्यां गिरिणा कन्दुकेन कत्री काणाः कृताः शङ्कुलागाढ घाते नोर्ध्वमुच्छलतेन कन्दुकेनाक्ष्णो व्याघातात् । तथा शङ्कुलया वक्राप्रया क्रीडनयष्ट्या की खण्डाः खण्डगुणोपेताः कृताः । मिथः प्रतिकूलमाहन्यमानात्कन्दुकात्स्खलितायाः शङ्कुलायाः पादेषु गाढप्रहारात्कुण्ठीकृता इत्यर्थ: । शरदि हि पकस्य शुष्कप्रायत्वाद्वजसश्चोत्थानाभावाद्दाण्डा क्रीडा प्रवर्तत । तस्यां च क्रीडकै: श्रेणीद्वयं कृत्वा शङ्कुलाभिर्मिथः प्रतिकूलं विवक्षितस्वसीमपारप्रापणार्थ कन्दुक आहन्यते ॥
नवाहेन । कोशेनाधीत्य । इत्यत्र “सिद्धौ तृतीया" [४३] इति तृतीया ॥ सिद्धाविति किम् । अभीयानैर्दिनमपि च्छन्दो नाम्राहि माणवैः ॥ अत्र भ्याप्तिमात्रं गम्मते न सिद्धिः ॥ भावादपीच्छन्त्यन्ये । गोदोहेनाभ्यषिञ्चन् ॥
66
1
हेतौ । गोपीगीत्योद्रान्तैः ॥ कर्तरि । माणवैर्नाग्राहि ॥ करणे । हृदांह्रान्तैः । समेन विषमेण च नाग्राहि ॥ इत्थंभूतलक्षणे । स्तम्भेनाद्राक्षुरुत्सवम् । अन [४४] इत्यादिना तृतीया ॥ तथा धान्वेनार्थः । मासा पूर्बम् । मासावरैः । मुष्टिभिः कढहम् । वाचा निपुणैः । गुडेन मिश्रम् ।
"
वेषेण लक्ष्णाः ।
१ ए दण्डा २ ए सी ण्डा शं. ३ डी 'तयोन्
१ डी तयो यौ . २ डी 'भ्या ग्राम्याणां दा° ३ ए बी सी डी 'मिथो क ४ डी च दा. ५ वीक्ष्णोर्व्याधा. ६ ए बी सी एफ त्कुण्टीकृ. ७ एफ 'नाभवनाद्दण्डा. फू 'ती'.