________________
९७
[हे. १.४.१२.]
प्रथमः सर्गः। शैलाः पूर्वापरे पूर्वापराश्च जलधेस्तटाः।
सैन्येभरदनक्षुण्णाः कीर्तयन्त्यस्य दिग्जयम् ॥ १५४ ॥ १५४. कण्ठ्यः । परं पूर्वापर इति पूर्वे पूर्वदिग्वतिनोपराः पश्चिमदिग्वर्तिनः ॥ पूर्वापरे पूर्वापरोः । इत्यत्र "द्वन्द्वे वा" [११] इति वा जस इः ॥
पूर्वापराच्छ्रियं कन्दक्षिणोत्तरतोप्ययम् । दक्षिणोत्तरपूर्वाणां प्रतीच्याश्चाभवत्पतिः॥ १५५ ॥
१५५. पूर्वी चापरा च पूर्वापरं तस्मात् । एवं दक्षिणोत्तरतः । चतुोपि दिग्भ्य इत्यर्थः । शिष्टं स्पष्टम् ॥
पूर्वापरात् । दक्षिणोत्तरपूर्वाणाम् । इत्यत्र “न सर्वादिः" [१२] इति सर्वसर्वादिकार्याभावः । “सर्वादयोस्यादौ" [३.२.६१] इति पुंवत्तु भवत्येव । तत्र भूतपूर्वस्यापि सर्वादेर्ग्रहणात् ॥
ननामास्मै श्रिया पूर्वायौजःपूर्वाय राजकम् ।
सोस्मायह्नावरायेवास्निह्यन्मासावराय नु ॥ १५६ ॥ १५६. अस्मै राज्ञे राजकं नृपौषो ननाम । यतः श्रिया सैन्यादिसंपदा पूर्वाय प्रथमाय तथौजःपूर्वायौजोभिः पराक्रमैः प्रथमाय । ओजसा पूर्वायेति तु वाक्ये "ओजोः " [३.२.१२] इत्यादिनालुक् स्यात्। स च राजास्मै राजकायाह्नावरायेव मासावराय नु दिनेन मासेन वा लघव इवास्निह्यदप्रीयत । न तु गर्वेण पराङखोभूदित्यर्थः । अह्नावराय मासावरायेत्येताभ्यां दिनेन मासेनचानुजो भ्रातैव गम्यतेस्लिादिति क्रियापदात् ॥
१ सी डी कण्ठ्यम् । २ सीवें दि. ३ एफ राः द. ४ बी सी डी; चप'. ५ जीर्थः । शेष स्प°, ६ पफ °पि स्यादे'.