________________
। है. ४.१.१६.]
अष्टमः सर्गः ।
६०७
धित्सति स्म न पयोप्यवितीर्णं तंजनः कथमलिप्सत वित्तम् । नात्र कोपि समरिप्सत कोपात्सोन्तकेप्यविनये यदशिक्षत् ॥३७॥
३७. यद्यस्माद्धेतोः स भीमोविनयेपन्याये सत्यन्तकेपि यमपि विषयेशिक्षच्छक्तुमैच्छन् । अनुशासितुं समर्थोभूदित्यर्थः । तत्तस्माद्धेतोरत्र जगति जनोवितीर्णमदत्तं पयोपि जलमपि न धित्सति स्म न पातुमियेष । कथं पुनरवितीर्णं वित्तं द्रव्यमलिप्सत प्रामुमैच्छन्न कथमपीत्यर्थः । तथा न कोपि कोपात्समरिप्सत संरम्भं चक्रे । चौर्य कलहं च न कोपि चक्र इति भावार्थः ।। पित्सते स्म शरणार्थमपित्सन्नारिरात्सुरथ वा य इमं हि । तं स रित्सति न कोपि न कौचिद्रेधतुर्न खलु केपि च रेधुः॥३०॥
३८. यो नरोपित्सन्पतितुमनिच्छन्नभ्रंशितुकामः सब् शरणार्थ खरक्षायायथ वा य आरिरात्सुः सेवितुकामः सन् हि स्फुटमिमं भीमं पित्सते स्म जिगमिषति स्म तं नरं कोपि न रित्सति स्म न हिंसितुमैच्छन्न कौचित्कावपि तं रेधतुर्जनतुर्न केपि च तं खलु निश्चयेन रेधुः। त्वं हि रेधिय रराध तु नायं त्वं विरेणिय विरेणुरमी तत् । नो यदा बभणिथावभणुः के सोन्वशादिति विबोध्य सवादान्
॥३९॥ ३९. स भीमः सहवादेन ये तान्सवादान्मियो विवदमानानरा.
१५ तधनः, २ सीत्र केपि. ३ बी पिच्छन्ना ४वी रेणथ. १ई सितं सौ. २ सी डी च्छत् । क. ३ई के। क्रौर्य. ४बीन च को'. ५ डी र्थः ॥ वित्त ६ए पते स्म. .ए मनं तरं. ८ सी डीन को. ९ डी पि न रे'. १०बी तुजपतु. ११६ च स.