SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ व्याश्रयमहाकाव्ये [मूलराजः] धर्म शिण्डि गुणाञ् शिण्डि पिण्ज्यघं पिण्ड्डि दुष्कलिम् । पत्तं गृहाण नापत्तं शिक्षात्रेति विपश्चिताम् ॥ १०५ ॥ १०५. शिण्ढि सदाचाराचरणेन विशिष्टीकुरु । पिण्डि चूर्णय । प्रत्तं स्वामिना दत्तम् । नाप्रत्त्तम् । नत्र मार्थे । अदत्तं मा गृहाणेत्यर्थः । शिष्टं स्पष्टम् ।। शाङ्गिणः सक्न उद्भूतां गुणदर्जी सुरस्त्रियम् । अत्र नार्यः कलाबोध्यो विजयन्ते निजैर्गुणैः ॥१०६ ॥ १०६. अत्र पुरे कला गीतनृत्ताद्याश्चतुःषष्टिस्तासां बोद्भयो हान्यो नार्यः सुरत्रियं स्वर्वेश्यां निजैर्गुणै रूपादिभिर्विजयन्ते उत्कृष्टत्वात्पराभवन्ति । किंभूताम् । शाङ्गिणो विष्णोः सक्न अरुप्रदेशादुद्भूतां संजाताम् । हरेः किलातितीनं तपस्तपस्यत: क्षोभाय स्वपदापहारक्षुभितेनेन्द्रेणाप्सरस: प्रेषितास्ताश्च क्षोभनाय नृत्तादिविलासान् कुर्वतीदृष्ट्रा तद्दापनोदाय हरिणा निजसक्थि विदार्यागताप्सरोरूपजैत्री उर्वशीनानी स्त्री निर्मम इति लोकोक्तिः । अत एव गुणदी गुणै रूपला. घण्यादिभिर्दर्पिष्ठीमपि ।। प्रत्तं प्रत्तम् । शिण्डि शिण्छि । पिण्डि पिण्ड्डि । इत्यत्र "धुटो धुटि स्वे वा" [४०] इति धुटो लुग्वा ॥ धुट इति किम् । शाणिः ॥धुटीति किम् । सकाः ॥ स्व इति किम् । दीम् ॥ ध्यानादित्येव । बोद्रयः ॥ १ सी डी कलम्. १ डी एफ र्थः । शेषं स्प. २ एफ नृत्यापा. ३ एफ षष्टिकलास्ता'. ४ी वेशां नि. ५ एफ नृत्यादि. ६ एफ डामिति ॥. ७ एफ प्रिंणो ॥ धु'.
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy