________________
[.० १.२.३१. प्रथमः सर्गः ।
गवोष्ट्रिभिर्गवेन्द्रासैर्गवुष्ट्रपियवीरुधः ।
गोअग्रस्थायिभिश्चास्य निषेव्यन्ते बहिर्भुवः ॥ २६ ॥ २६. अस्य पुरस्य बहिर्भुवो बाह्यभूमयो गावश्वोष्ट्राश्च गवोष्ट्रमस्त्येषां तैर्गवोष्ट्रिभिर्गोपालोष्ट्रपालै वोष्ट्रस्य चारणाय निषेव्यन्ते । किंभूतैः । गवामिन्द्रो गवेन्द्रः शण्डस्तदंसवदंसौ स्कन्धौ येषां तैः । गोदुग्धोष्ट्रीदुग्धपानेनावलितस्कन्धैरित्यर्थः । तथा गोर्वृषस्याप्रमग्रभागः ककुत्प्रदेशस्तत्र, तिष्ठन्तीत्येवंशीलास्तै!अग्रस्थायिभिश्च वीवधाहारिभिश्च वीवधाहरणाय च सेव्यन्ते । यतः कीदृश्यः । गवुष्ट्रस्य वृषकरभवजस्योपलक्षणादश्वादेश्व प्रिया वीरुधो लता यासु ताः । पत्तनगोचरे हि वृषभोष्ट्रादिप्रियचारिसंकीर्ण महद्वनमस्ति । पित्र्ये । इत्यत्र "ऋतो रस्तद्धिते" [२६] इति रादेशः ॥ पक्षेत्र । गोक्ष । इत्यत्र " एदोतः" [२०] इत्यादिनास्य लुक् ॥
गवाक्ष । इत्यत्र "गो नि" [२८] इत्यादिना अवादेशः ॥ नानीति किम् । गोक्ष ॥ कश्चित्त्वसंज्ञायामपि गवाक्षेतीच्छति ॥
गवोद्रिमिः गवुद्ध । इत्यत्र "स्वरे वानक्षे" [२९] इति वावादेशः ॥ अनक्ष इति किम् । गोक्ष ॥
गवेन्द्र । इस्यत्र "इन्द्रे" [३०] इत्यवः ॥ गोअन । इत्यत्र “वात्यसंधिः" [२१] इति वासंधिः ॥ पक्षे । गोक्ष ॥
व्रज३ आस्खेति मा वास्स्व३ इति स्वाधीनभईकाः। इदं ब्रूहि३ इदं मा वा बहीत्याहुरिह प्रियम् ॥ २७ ॥ २७. सुगमः । नवरं ब्रज३ इत्यत्र इदं हि इत्यत्र च वाक्यपरि१एषां ते गो'. २ ए एफ ला ये तैगों'. ३ डी सी दृशो ग. ४ एफ गोक्षः ।. ५ एफ गोक्षः ।. ६ ए सी डी बहीत्य.