________________
१६६
व्याश्रयमहाकाव्ये
[ मूलराजः ]
1
कमलतुल्याक्ष इत्यर्थः । तथा मुद्विषां मुह्यन्ति मुहो मूढा अन्यायकारिण इत्यर्थः । ये द्विषो दैत्यादयस्तेषां दहतीति धक् विनाशयितात एव वृत्राय द्रुह्यति वृत्रधुगिन्द्रस्तस्यार्तिर्दैत्योपद्रवजनिता पीडा तस्यै द्रुह्यति जिघांसति यः सः । तथात एव दानवलिहं दैत्यघातिनं विष्णुमिच्छन्ति दानवलिहो देवास्तेषां प्रियः । तथामूढधीः पटुबुद्धिरत एव कृत्यविधौ नोन्मुह्यत्यनुन्मुट् । शंभुनो स्वप्नेतिगुरुकार्यमुपदिष्टं तत्कथं करिष्य इति न किंकर्तव्यतामूढो भवन्सन्नित्यर्थः ॥ दुग्धानिगद्रूढमनः स्त्रिडेष स्स्रुग्धामृतस्नूढवचाः श्रुतिस्नुक् । स्त्रीढैर्द्विजैः स्निग्धतनुः सुमन्त्रस्नुद्धिर्वृतः सांध्यविधिं व्यधत्त ।। ५५ ।।
५५. दुग्धा जिघांसिता अस्निहो द्विषो येन स दुष्टान्निजिघृक्षुरित्यर्थः । तथाद्रूढं मनो येषां तेद्रूढमनसोवश्चकास्तेषु स्निह्यति यः सः शिष्टपालक इत्यर्थः । एष मूलराज: सांध्यविधिं संध्यावन्दनादि व्यधत्त । कीदृक्सन् । द्विजैर्वृतैः । किंभूतैः स्त्रीढैः । स्नात्वा सांध्यविधिर्विधीयत इति स्नानजलार्द्रत्वात्स्निग्धतनुभिः । तथा सुमश्रनुङ्गिः प्रभातसंध्योचितप्रधानवेदमन्नानुश्च्चारयद्भिः । तथा स्निग्धतनुः स्नानजलार्द्राङ्गः । तथा मधुरत्वात्नुग्धं क्षरितममृतं येन तत्नुग्धामृतमिव स्तूढमुद्रीर्ण वचो येन सः । तथा सब् श्रुतिं वेदं स्नुह्यत्युद्गिरति श्रुतिस्नुक् । प्रभातसंध्याविभ्युचितानि वेदवाक्यानि मधुरमुच्चारयंश्चेत्यर्थः ॥
ञेः । अग्राहिदुम् आन्वप्राहिध्वम् । अनुग्राहिषीढुं प्राहिषीध्वम् । अन्वकारिद्वम् अन्वसारिध्वम् । संस्कारिषीढुं परिकारिषीध्वम् ॥ इटः । जगृहि मेहिष्वे । अग्रहीढुम् अग्रहीध्वम् । उत्सहिषीढुं ग्रहीषीध्वम् । पुपुविद्वे लुलुबिध्वे ।
१ सी न्ति कं दा° ४ सी षीध्वम् । म ं
२ सी डी ना च स्व.
५ 凍
पु.
મ
३ एफ् सः । कीदृशैः श्री.