________________
[t० २.१.८४.]
द्वितीयः सर्गः ।
१६७
अलविदुम् अलविध्वम् । अविषीद्वम् अयिषीध्वम् । इत्यत्र "हान्तस्थाचीनयाँ पा" [1] इति वा ढः ॥ परोक्षायां जिन संभवतीति नोदाहृतः ॥
प्रौढ्या । पदान्ते । धुलिह । इत्यत्र "हो धुदपदान्ते" [८२] इति हस्य हः । असत्पर इत्येव । अम्बुरुण्मान् । अत्र ठरवतृतीयत्वयोरसत्त्वात् "मावर्ण" [२.१.९४] इत्यादिना मतोर्मो मत्वं न स्यात् ॥
दुग्ध । पदान्ते । धग् । इत्यत्र "स्वादेर्दादेषः" [८३] इति धः ॥ भ्वादेरिति किम् । दानवम्किद ॥ दादेरिति किम् । प्रौढ्या । अम्बुरुण्मान् ॥
अमुग्ध अमूढधीः । मुग अनुन्मुई । दुग्ध अदूढ । वृत्रधुगं अर्तिधुर । जुग्ध धूढ । श्रुतिसुक् मन्त्रमुभिः । निग्ध सीढः । अखिक स्त्रिह । इत्यत्र "मुहदुह" [८४] इत्यादिना वा हस्य धः ॥ स भक्तिभाग्वाग्नृपनद्धमौलिरनाश्चितोपानदुपोढकृत्यः । द्वास्थे किमात्थेति जनेषु वक्तर्यगात्सदो जम्बकजेहुलाभ्याम् ॥५६॥
५६. स मूलराजो जम्बकजेहुलाभ्याम् । जम्बको नाम मूलराजस्य महामन्त्री । जेहुलश्च खइरालुराणको मूलराजस्य महाप्रधानम् । ताभ्यां सह सदो मन्त्रमण्डपमगात् । यत उपोढं तयोः पुरो भणनाय चित्ते धारितं कृत्यं शंभूपदिष्टं दैत्यवधकार्य येन सः । क सति । द्वास्थे
१ एफ जम्बुक.
१ सी अयि'. २ डी विध्वं अ. ३ एफ ते लि. ४ री ते बुलिट् . ५ वी एफ °ढ मु. ६ सी डी गुड् दु. ७बी सी एफ ग् बार्ति'. ८एफ जम्बुक'. ९डी जम्बकजेहुलो नाम मूलराजस्य महाप्रधानौ । ता. एफ जम्मुको. १० सी हाप. ११ए हुरश्च. १२ एफ धानः ता. १३ पफ यदुपों. १४ एफ 'योः परो.