________________
[है० २.१.८०.] द्वितीयः सर्गः।
१६५ प्रातराशिषं ददति । तथा तैयूयं संस्कारिषीट्वं मत्रपाठपूर्व तिलककरणेन विशिष्टीकृषीट्वम् । तथा तैयूयं परिकारिषीध्वं परिवार्यध्वम् । तथौ तदीयैर्मुनिसत्कैर्गुणैरुपशमादिभिः कर्तृभिाग्यूयं पाहिषीध्वं चाश्रीयध्वम् परिवारस्य गुणा: स्वामिन्यध्यारोहन्ति । सिंहासनायोत्सहिषीट्वमाभां हरैर्ग्रहीषीध्वमथाधिसानोः। सदोयिषीट्वं युलिडंशुरत्नं प्रौढ्या श्रियं जम्भभिदोयिषीध्वम् ॥५३॥ ___ ५३. हे राजन् यूयं द्युलिहो व्योमस्पृशोंशवः किरणा येषां तानि तथाविधानि रत्नानि यत्र तत् सद आस्थानमण्डपमयिषीट्वं गम्यास्त । तथा सिंहासनायोत्सहिषीद्वमुर्धम्यास्त सिंहासन उपविशतेत्यर्थः । अथ सिंहासनोपवेशानन्तरमधिसानोगिरिप्रस्थमध्यारूढस्य हरेः सिंहस्यामां शोभा ग्रहीषीध्वमाश्रयिषीध्वम् । एवं च प्रौढ्यानभिभवनीयाकारेण जम्भभिद इन्द्रस्य श्रियमयिषीध्वमाश्रयत ॥ दुग्धोज्ज्वलामुग्धदृशाम्बुरुण्मान्धग्मुग्द्विषां दानवलिनियोथ। अमूढधीः कृत्यविधावनुन्मुत्र,गर्तिधुडसावुदस्थात् ॥ ५४॥
५४. अथैवं बन्दिभणनानन्तरमसौ मूलराज उदस्थातल्पादुत्थितः। कीदृक् । दुग्धवदुज्ज्वलामुग्धामूढा विगतनिद्रा या दृग्दृष्टिस्तया कृत्वा। बातावेकवचनाहुग्धोज्वलामुग्धहरभ्यामित्यर्थः । अम्बुरुही अस्य स्तः सोम्बुरुण्मानिवाम्बुरुण्मान् । प्रभाते हि निद्राधाणतयाक्षीणि दुग्धोज्वलानि विनिद्राणि च स्युः । कमलानि चेत्युभयोरपि साम्यात्प्रबुद्ध१सी मात्वग्मु. २ बी सी गाति'. १ पफ रिटुं. २ ए पीढ़ प. ३ डी या त्वदी'. ४ ए चम्यस्त. ५ एफ पीदमा.६ पफ "णि उज्ज्व. ७सी डी.नि वेत्यु