________________
[है० १.४.५८.] प्रथमः सर्गः।
१२१ सैन्ये । उपलक्षणत्वाद्रयपत्तिबले अपि । परिवारमात्रं परिच्छद एवास्तामभूतां स्वबलेनैवास्य जगच्छासितुं क्षमत्वात् ।।
यति अभवन् । तति न्यधुः । षट् पत्र हराः। षडष्ट त्रातुम् । इत्यत्र"इतिष्ण" [५४ ] इत्यादिना जस्-शसोलुक् ॥
स्थामानि । भुवनानि । इत्यत्र "नपुंसकस्य शिः" [५५] इति जस्-शसोः शिः ॥ नपुंसकस्येति किम् । हराः ।
बले भास्ताम् ।तूणे दधतः । इत्यत्र "ौरीः" [५६] इति-ईः ॥ परिवारमात्रम् । भृशं दधतः । इत्यत्र "अतः स्यमोम्" [५७ ] इति स्यमोरम् ॥ वसन्ततिलका छन्दः। सर्गान्ते छन्दोन्तरं क्रियत इति हि कविसमयः॥ अन्यदलं किल महोन्यतरद्रवीन्द्वोधैर्य च नेतरदतीतरमस्य सर्वम् । सैन्यं द्विषां कतमदेष न संजहार हृष्टं जगत्कतरदेकतरं न चक्रे १९८
१९८. अस्य राझो बलं पराक्रमोन्यदपूर्व लोकोत्तरमित्यर्थः । तथास्य महस्तेजो रवीन्द्वोः सूर्याचन्द्रमसोर्मध्येन्यतरदेकतरं द्विषां संतापकत्वाद्रवितेजो वा सजनानामाहादकत्वादिन्दुतेजोवेत्यर्थः । तथास्य धैर्य चित्तावष्टम्भलक्षणो गुणो नेतरनान्याशमापद्यप्यविचलमित्यर्थः । किं बहुनास्य सर्वमौदार्यगाम्भीर्याधतीतरमितरानन्यानतिकान्तं सर्वोत्कृष्टमित्यर्थः । अतश्चैष राजा द्विषां सैन्यं कतमम मंजहार । तथा कतरदेकतरं जगदृष्टं न चक्रे किं तु सर्वमपि ।
मन्यत् । अन्यतरत् । इतरत् । कसरत् । क्तमत् । इत्पत्र "पत" [५८] इत्यादिना स्पमोर्दः । मनेकतरस्येति किम् । एकतरम् ॥ अन्यादेरिति किम् । सर्वम् ॥ मन्वादिसंबन्धिनोः स्वमोग्रहणादिह न स्यात् । अतीतरम् ॥
१ एफ °ति क. २ वी दृशामा'. ३ एफ चतोन्या .