________________
५१६
व्याश्रयमहाकाव्ये
[ चामुण्डराजः ]
99
भूत् । “व्यर्थे भृशादे स्तोः” [३.४.२९] इति क्यङ् । विमर्शकत्वात्सर्वस्मिन्कार्ये स्थिरप्रकृतिरभूदित्यर्थः । तथा तेन चामुण्डराजेन मही पृथ्व्यदीयत देवद्विजादिभ्यो धर्मार्थ देत्ता पालिता वा । दाम्दादेङां रूपमिदम् । तथा तेन द्विषोदीयन्त चाखण्ड्यन्त च । यतः स चामुण्डराजः कीर्त्या अभ्यमनायत सस्पृह्यभूत् । अभिमनसः क्य || अस्यावदाता दातारेः परोक्षापि हि धीयते । स्तन्यद्यर्तनी वर्तमानेवाद्यापि सत्कथा ॥ ३ ॥
३. दातारेरुच्छिन्नशत्रोरस्य चामुण्डराजस्य सत्कथा शोभनचरितं हि स्फुटं परोक्षापीन्द्रियाणामविषयापि चिरकालीनापीत्यर्थः । हातनीव कल्ये भूतेवाद्यतनीवाद्य भूतेव वा । इवः प्राग्वदत्रापि योज्यः । वर्तमानेव विद्यमानेव प्रत्यक्षेवं वेत्यर्थः । अद्यापि सांप्रतमपि धीयते सदोत्कीर्तनेन धार्यते । यद्वा । पीयते सदादरेण श्रूयत इत्यर्थः । धांग्क् Î इत्येतयो रूपमिदम् । यतोवदाता निष्कलङ्काने कावदाताधिष्ठितत्वेन पवित्रा वा ॥
.
पञ्चमी सप्तमी मूर्तिर्वैष्णवी सोरिशासनात् । क्रियातिपत्तिर्नाशङ्कि तस्यै श्वस्तन्यपि कचित् ॥ ४ ॥
४. स राजारिशासनाच्छत्रु शिक्षणाद्धेतोर्वैष्णवी
विष्णुसत्का
१ सी 'तना व २ ए वी शोरि° ३ ए बी सी डी ई 'स्य स्वस्त.
१ ए बी क्यथ । वि. २ बी दत्त्वा पा. ईम्दांग्कदै ४ ए ग्क्दैडां. ५ बी 'नसा क्य°
३ सी डी मुदग्किो. ६ ए बी सी डी क्यज्य ॥
१० ए र्थः । धांग्क हे १०.
६०
● सी 'या सौभ° ८ बी 'स्तनेव. ९ ई व चेत्य. बी थैः । धाक् ड्š ६°. सी 'र्य: । धांकू डे इ. डी 'र्थ: । षांकू बाकू ट्रे ३.
इ. ईथेः ।
११ ८ 'णाद्धेतो.