________________
४९६
द्याश्रय महाकाव्ये
[ मूलराजः ]
त एव क्षीरमेवोदकं यत्र स क्षीरोदः क्षीराब्धिस्तस्य विस्फारी प्रसृमरो य उदवीवध उदकमार्गो महत्त्वेनानाक्रम्यत्वात्तेनोभा येषां तैस्त्वदीयैर्भटैर्मह्रु हताः प्रहृताः ।।
उदकुम्भ उदककुम्भ । इत्यत्र "वैक" [१०५ ] इत्यादिना वोदः ॥ उदमन्थ उदकमन्थ । उदौदनम् उदकौदन । उदसक्तु उदकंसक्तु । उदबिन्दु उदकबिन्दु । उदवज्र उदकवज्र । उदभारा: उदकभार | उदहार्या उदकहार । उदवीवध उदकवीवध | उदगाहात् उदकगाहम् । अत्रे “मन्थौदन" [१०६ ] इत्यादिना वोदः ॥
उदपान ॥ उत्तरपदस्य । क्षीरोद । इत्यत्र "नाम्नि " [१०७] इत्यादिनोदः ॥ देव दत्त देवदत्त । इत्यन्त्र " ते लुग्वा " [१०८] इति पूर्वोत्तरपदयोर्लुग्वा ॥ द्वीपान्तरीपप्रभवः परापानूपेश्वरा लाटसखाय एयुः । सूनोस्तवाग्रेड लिमप्रती पंमन्याबलंमन्यतयाच्छिदंस्ते ॥ ८४ ॥
I
८४. द्विधा गता आपो यत्र तद्वीपम् । अन्तर्गता आपो यत्र तदन्तरीपम् । यद्यप्यनयोर्नाममाला स्वेकार्थता तथापि जलमध्यस्थं बेटकमिति प्रसिद्धं द्वीपं जलसमीपस्थं चान्तरीपमिति भेदो ज्ञेयः । तयोः प्रभवः । परावृत्ता आपोस्मिन्पेरापं पुरभेदः । अनुगता आपोस्मिन्ननूपो जलबहुलो देशस्तयोरीश्वराश्व लाटसखायो लाटेशसाहाय्यकारिणः सन्तो यत्तदोर्नित्याभिसंबन्धाद्य एयुरागतास्ते तब सूनोरप्रेङ्गुलिं कनिष्ठामच्छिदन् वेलायत्तीबभूवुरित्यर्थः । कया हेतुना ।
१ डी परीपा° २ ए सी लाखस
१ ए सी नाम ये. २ एसी कबि ३ सी 'देव'. ४ ए सी डी 'भारः । उ' बी 'भारम् । ३° ५ ए सी मेथौद ६ ए सी डी तxxद°. ७ ए सी 'लावेका. ८ डी द्वीपस्थं. १० ए सी कारण :.
९ डी परीपं.