________________
[ है. ३.४.९२.]
अष्टमः सर्गः।
५९७
तदैव कुसुमवर्षणतः खं प्रास्नोप्टेत्यर्थः । एतेनास्य राज्याभिषेकेतिशुभनिमित्तोक्तिः ॥ _णि । नाचीकरतायम् ॥ । प्रानोष्ट खम् ॥ नि । नोदशिश्रियतायम् ॥आरमनेपदाकर्मक । न व्यकृतायम्। अत्र "णिस्नु' [ ९२ ] इत्यादिना न मिच् ॥ राथालमकृताभिनवः सोलंकरिष्यत इतो न यथान्यः। खःपुरे पुनरवूभुषताद्योथानुजः सममलंकुरुते स्म ॥ २२ ॥
२२. सोभिनवो रोडाजा भीमस्तथालमकृतालमकार्षीत् । तथा प्र. कारः । तमेवं नालमकृत स स्वयमेव राज्यश्रिया तथा रेज इत्यर्थः । यथेतो भीमादन्योपरोभिनवोराड़ालंकरिष्यते नालंकरिष्यत्यन्यं यथा प्रकार एवं न नालंकरिष्यतेन्यः स्वयमेव न शोभिष्यत इत्यर्थः । उपलक्षणत्वाद्यथान्यो न शुशुभे न शोभते च । सर्वराजोत्कृष्टो राजाभूदित्यर्थः । तथाद्यः पूर्वो राट् पुनर्दुर्लभैः स्वःपुरे स्वर्गनगरेबूभुर्षत । आद्यराजं स्वःपुरं कर्बवूभुषत्स्वमहालमकार्षीदेवं न स्वयमेवाबूभुषतं रेज इत्यर्थः । अथ तथानुजो नागराज: स्व:पुरे समं सहालंकुरुते स्म । कर्मकर्तृविवक्षा पूर्ववत् । दुर्लभनागराजौ स्वर्गे महद्धिको देवौ सहचरावभूतामित्यर्थः ॥ मात्र भूमिभुजि भूषयते भूर्भूषयिष्यत इवाधिवलि द्यौः । कीर्तिरत्र चयिन्यचिकीर्षिष्ट स्म चाम्बुधि चिकीर्षत ऋद्धिः
॥२३॥ २३. अधिबलि बलिदैत्ये रक्षकत्वेनाधारे रक्ष्यत्वेनाधेया चौः १एसी जयन्य.
१ सी डी केशु. २ डी लु । प्रस्नो'. ३ बी राजमी . ४बी सी डी 'वं ना. ५ए न्योन्यशु ६ सी डी तदापः. ७बी मः स्वपु. ८ सी डी पत् । मा'. ९ सी जं स्वपु. १० डीपत रें. ११ सी जः स्वपु. १२ ए रक्षा