________________
[है० १.४.६.]
प्रथमः सर्गः ।
८९
भास्कराय महाप्रतापित्वाद्वितीयाय रवये तथा विष्णुशक्रयोर्मध्येन्यतरस्मा एकतरस्मै प्रजारक्षापरमैश्वर्यादीनामुभयधर्माणां सद्भावाद्विष्णवे शक्राय वेत्यर्थः । तथा रुद्राणामन्यतमस्मै लीलाविलासित्वादिना अज १ एकपाद २ अहिर्बुध्न ३ विरूपाक्ष ४रैवत ५ हर ६ बहुरूप ७ व्यम्बक ८ सावित्र ९ जयन्त १० पिनाकि ११ नाम्नामेकादशरुद्राणां मध्येजाय यावपिनाकिने वेत्यर्थः । भास्करादिभ्यो हि देवतात्वान्नृपा भपि नमस्कारं कुर्वन्ति ॥
देवेभ्योन्यतमायास्मायितरस्मै फणीशिने ।
श्लायित्वा सुधियः कुर्युः कतरस्मै पुनः स्तुतिम् ॥ १३९॥ १३९. अस्मै नृपाय श्लाधित्वा नृपं श्लाघ्यं परं लोकं ज्ञाप्यं जानन्तं प्रयोज्य नृपं वर्णयित्वेति यावत्सुधियः कतरस्मै कस्मै राज्ञे पुनः स्तुति कुर्युः । यतः कीदृशाय । देवेभ्योन्यतमाय शक्तिरूपाद्यतिशयेन देवानां मध्य एकतरस्मै तथेतरस्मै फणीशिने भूभारधारित्वेन द्वितीयाय शेषाय । सुरशेषाहितुल्यत्वेन सर्वनृपोत्कृष्ठत्वादस्य श्लाघायां कृतायामन्यस्य श्लाघां कर्तुं न कोपि वाञ्छतीत्यर्थः । “निर्धारणे पञ्चम्यप्यन्ये" [श्रीसिद्ध० व्या० बृ० ] इति तन्मतमाश्रित्य देवेभ्य इत्यत्र निर्धारणे पञ्चमी । कतरसायित्यत्र संप्रदाने चतुर्थी ॥
यतरस्मै ततरस्मै प्रार्थयित्रे ददावसौ ।
यतमस्मै ततमस्मै दोषकत्रे चुकोप च ॥ १४ ॥ १४०. स्पष्टः । किं तु यतरस्मै ततरस्मै शत्रवे मित्राय च । यतमस्मै ततमस्मै मित्राय शत्रवे च । दोषकन्यायकारिणे ॥
२ डी एफ
पाद् २ अ.
३ एफ
पं च व.
१ एफ 'न्यस्मा. ४ एफ स्मै श.