________________
वि..
[............Z........A
प्रथमः सर्गः १ - १२५
विषयः
मङ्गलाचरणम् ।
चौलुक्यवंशाय आशीर्वचनम् । अणहिलपुरपत्तनवर्णनम् मूलराजवर्णनम् ।
।
द्वितीयः सर्गः १२६-२०८
मूलराजस्य स्वप्ने शम्भुकृतोपदेशः । बन्दिकृतं प्रभातवर्णनम् ।
ग्राहरिपुशासनाय मूलराजं प्रति मन्त्रिकृतं प्रोत्साहनम् । तृतीयः सर्गः २०९-२९७
शरत्कालवर्णनम् ।
मूलराजस्य यात्रोपक्रमवर्णनम् । मूलराजस्य प्रस्थानम् ।
जम्बूमाल्यां सरिति सैन्यनिवासवर्णनम् ।
चतुर्थः सर्गः २९८-३६२
मूलराजं प्रति ग्राहारिदूतभाषणम् । दूतं प्रति मूलराजस्य प्रत्युक्तिः ।
मूलराज विसृष्टस्य दूतस्य ग्राहारिं प्रति सन्देशकथनम् ।
ग्रावारेः रणाय प्रस्थानम् । प्रस्थितस्यारिष्टदर्शनम् ।
अरिष्टान्यवमत्य मार्गे देवायतनादिभङ्ग कुर्वतो ग्राहारेर्जम्बूमाल्यां प्रापणम् ।
पञ्चमः सर्गः ३६३-४४२
युद्धवर्णनम् ।
कृत्ताङ्गलीकस्य भार्याभिक्षितस्य ग्राहारेर्मोचनम् ।
मूलराजस्य स्वपुरगमनम् ।
षष्ठः सर्गः ४४३ - ५१४
मूलराजस्य चामुण्डरानाभिधपुत्रावाप्तिः । चातुण्डराजस्य वर्णनम् ।
उपायनीकृतं कुलक्षणगजं प्रेक्ष्य लाटस्य शासनाय
पृष्ठ
१
३
V
८७
१२६
१२९
१६७
२०९
२४२
२६१
२७६
२९८
३११
३२६.
३३५
३३७
३४५
३६३
४३२
४४१
४४३
४४४