________________
पृष्ठ
४६१ ४८२
।
५३९
५४२
५४४
૨૭ विषयः मूलराज-चामुण्डराजयोः श्वभ्रवतीतटे गमनम् । युद्धवर्णनम् । लाटहननम् । चामुण्डराजस्य राज्याभिषेकः । मूलराजस्य स्वर्गगमनम् ।
सप्तमः सर्गः ५१५-५८२ चामुण्डराजस्य वल्लभराज-दुर्लभराज-नागराजाभिधानां पुत्राणामवाप्तिः । वल्लभराजस्य मालव्यदेशाधिपतेरुच्छितये प्रस्थानम् । शीतलिकाख्यरोगपीडितस्य वल्लभराजस्य स्वर्गगमनम् । चामुण्डराजस्य पुत्रशोकः । द्वितीयं पुत्रं दुर्लभराज राज्ये न्यस्य नर्मदायां शुक्लतीर्थ चामुण्डराजस्य तपश्चरणम् । दुर्लभराजस्य महेन्द्रस्वसुर्दुर्लभदेव्याः स्वयंवराय गमनम् विवाहोत्सववर्णनम् च । नागराजाय च लक्ष्मीनाम्न्याः स्वसुर्महेन्द्रकृतं प्रदानम् । युद्धाय संनद्धान्नृपान्हत्वा दुर्लभराजस्य स्वपुरीप्रापणम् ।
__ अष्टमः सर्गः ५८३-६६४ नागराजस्य भीमराजाभिधः सनुरभूत् । भीमराजस्य राज्याभिषेकः । भीमराजं प्रति चरभाषणम् । सिन्धुपतेर्हम्मुकस्य भीमराजस्य च युद्धम् । हम्मुकपराजयः ।
नवमः सर्गः ६६५-७५२ भीमराजस्य चेदिदेशं प्रति गमनम् । चेदीशप्रेषितस्य दूतस्य भाषणम् । चेदीशसंमानितस्य भीमनृपस्य स्वपुर आगमनम् । भीमनृपतेः क्षेमराज-कर्णराजनानोः पुत्रयोरवाप्तिः । क्षेमराजस्य देवप्रसादाभिध: पुत्रोऽभूत् ।
५४८ ५७०
६८३
६०९ ६५७
६७८ ६९७
६९९
७००