SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ [० ३.१.११५.] पञ्चमः सर्गः । तौ चौलुक्यः कुमारमत्रजिताश्चापदुःसहैः ॥ कुमारश्रमणाशीलतीक्ष्णैर्बाणैः स्म कृन्तति ॥ ९६ ॥ ४१५ ९६. चौलुक्यो मूलराजस्तौ शत्रू बाणैः कृन्तति स्माच्छिनत् । किंभूतैः । कुमारश्रमणाशील तीक्ष्णैर परिणीतभिक्षुकीव्रतवन्निशितैः । कुमारश्रमणाया याजन्मब्रह्मचारिणीत्वेन सर्वदाप्यक्षतत्वाच्छीलमत्यन्तं तीक्ष्णं स्यात् । अत एव कुमारप्रब्रजिवाशापदुःसहै: कुमारप्रब्रजिताकोशवदंसयैः । कुमारप्रब्रजिताया थाबालकालाद्व्रतस्थत्वेन महाप्रभावत्वाच्छापोतिदुः सेहः स्यात् ॥ कुमारभ्रमणा । कुमारमवजिता । इत्यत्र “कुमार:" [११५ ] इत्यादिना कर्मधारयः ॥ मयूरव्यंसकच्छात्रव्यंसकौ नु धियाय तौ । पतद्भी रेजतुः क्षन्यग्रोधाविव पत्रिभिः ॥ ९७ ॥ '3 ९७. अथ तौ नृपौ पतद्भिः पत्रिभिः शरैः कृत्वा रेजतुर्यथा न्यग्रोधौ पतद्भिः पत्रिभिः पक्षिभी राजतः । क्षो वृक्षभेदः । किंभूतौ तौ । धिया कृत्वा मयूरव्यंसकच्छात्रव्यंसकौ तु बाह्यविकारादर्शनेन रम्याकारदेहनेपथ्यत्वान्मयूर इव मयूरः । व्यंसयति छलयति । चेतसा व्यंसकः । एवं विनयादिदर्शनेनच्छात्र इवच्छात्रः । व्यंसकः पूर्ववत् । कर्मधारयगर्भे द्वन्द्वे । ताविव । अन्योन्यं पराभवार्थमत्यन्तं छलकबुद्धी इत्यर्थः ॥ I ८ ए १ ए सी कृतन्तस्मा .. २ सीमा ३५ सी 'दशमैः । ४ ए सी "सह स्या". ५ ए सी त्रिमि प ६ सी 'तौ°ि ७ सी 'वि थे. सीने वच्छा.
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy