________________
व्याश्रयमहाकाव्ये
[मूलराजः प्राहारियुवबलिनोभूद्भालवलिभिः कुधा।
भोज्यतिक्तं नु शुञ्जानस्तुल्यसाने दृशौ दधत् ॥ ९४ ॥ ९४. पाहारिः कुधा ये भालवलयो ललाटरेखास्तैः कृत्वा युवैवलिनो युवा सन्वलियुक्तो वृद्धोभूत् । कीदृक् । साने क्रुधाश्रुयुते तुल्ये च ते साने च तुल्यसाने दशौ दधत् । भोज्यतितं भुजानो नु तिक्तं कटु तीक्ष्णरसमपि कटुत्वात्तिक्तशब्देनोच्यते । मोज्यं च तत्तिकं च भोज्यतितं तीक्ष्णं त्रिकटुकादि तद्भुचान इव । त्रिकटुकादि भुजानस्याक्षिणी साने भवतः ॥
दोया सहशपीनाभ्यां भोज्यमचं नु लीलया। स गृहीत्वायसौ शङ्क तुल्यौ साविवाक्षिपत् ॥९५॥
९५. स पाहारिरायसौ लोहमयो शत शर्वले मूलराजाभिमुखमक्षिपत् । किं कृत्वा । सदृशपीनाभ्यां तुल्यपीवराभ्यां दोभ्या कृत्वा भोज्यमन्नं नु कवलमिव लीलयातिबलिष्ठत्वादनायासेन गृहीत्वा । किंभूतौ । तुल्यौ मिथः सदृशौ साविव कृष्णत्वादीष्मत्वाच भुजङ्गाविव ॥
युबसलतिः । युवपलितः । युवजरन् । युववलिनः । इत्यत्र "युवाखलति" [१६] इत्यादिना कर्मधारयः ॥
मोज्यतितम् । तुलसाले । सरशपीनाम्याम् । इत्यत्र “कृत्य" [११] इत्यादिना कर्मधारयः ॥ मनायेति किम् । भोज्यमबम् । तुल्यौ सौं ॥
१५ सी हारि कु. २५ सी डी रेषास्त:. ३ बी बलि'. ४ए सी न मु.डी कं नु मु. ५सी भवेत् ॥. ६ सी लोमहवी. ७ सी 'सलितः । युवजवळि. ८ ए सी युवज'.