________________
पञ्चमः सर्गः 1
गदामतल्लिकां सोथ दैत्यतल्लजको मुचत् । भ्रष्टाश्वगर्भिणीगर्भ गर्जन गूर्जर भूपतौ ॥ ९२ ॥
९२. अथ स दैत्यतल्लजको दानवश्रेष्ठो प्राहारिर्गदामतल्लिकां श्रेष्ठं गदाख्यमायुधभेदं गूर्जर भूपतवमुचदक्षिपत् । कीदृक्सन् । अश्वाश्च ता गर्भिण्यवाश्वगर्भिण्यो भ्रष्टाः साध्व सातिरेकाद्धः पतिता अश्वगर्भिणीनां गर्भा यत्र तद्यथा स्यादेवं गर्जन्महासिंहनादं मुभ्वन् । स्वभावान्मतल्लिकादयः प्रशंसायां रूढा आविष्टलिङ्गाश्च ॥
[है० ३.१.११२. ]
४१३
ईभ्यपोटा । इभ्ययुवति । गजस्तोकैः । हयकतिपयैः । गोगृष्टि । गोधेनु । गोवंशाः । गोवेहत् । गोबध्कयिणी । भत्स प्रवक्तृवत् । कठश्रोत्रिय । कालापाध्यायैक । कठधूर्तः । गदामतल्लिकाम् । दैत्यतल्लजकः । इत्यत्र
" पोटायुवति ” [१११] इत्यादिना कर्मधारयः ॥ अश्वगर्भिणी । इत्यत्र “चतुष्पाद्गर्भिण्या” [११२] इति कर्मधारयः ॥
शिरस्काद्युवखलतिर्बुद्धेर्युवजरन्नथ ।
स्मिताद्युवपलितस्तां शक्त्या चिच्छेद राजिंभूः ॥ ९३ ॥
९३. अथ राजिभूर्मूलराजस्तां गदां शक्यास्त्रभेदेन चिच्छेद । कीदृक्सन् । शिरस्काच्छिरस्त्राणाद्युवखलतिस्तरुणः सन्खल्वाटस्तथा बुद्धेर्युवजरंस्तरुणः सन्वृद्धस्तथा स्मिताद्गदाक्षे पोत्थहासाद्युवपलि
तस्तरुणः सन्सितकचः ॥
१ सी 'स्काद्यव.. २ डी 'तिर्युद्धे युव. ३ डी' जिसू:.
१ ए सी 'रिगदा'. २ ए सी 'ताच. डी 'तावुद'. ४ ए सी डी वशा । गो'. ५ ए सी 'यकः । क डी जिसूर्मू. ८ ए सी 'स्तरण:. ९ डी वायुन्न ११ ए सी रुण म
७
३ ए सी अम्य'.
६ वी 'तुम्फाद्र". १० ए सी बुदेई.