________________
३६
व्याश्रयमहाकाव्ये
[मूलराजः]
पीडासंभावनाश्वखुराघातात् । तैस्तैरित्यत्र वीप्सायां द्विरुतिः । वीप्सा चात्र यदृगतबहुत्वगुणेनैव ॥
निस्तन्द्रश्चञ्चले छेकैप्टीकमानेष्ठकारिमिः । तैस्तैः । निस्तन्द्रैः । तैस्य ः। इत्यत्र "चटते" [७] इत्यादिना शषसाः ॥
गायंस्तारं वइंश्छायां व्रजंचारु वधूजनः ।
दृश्यतेमिष्ठको यूनां कुर्वष्टलतमं मनः॥४८॥ ४८. अस्मिन्पुरे वधूजनो यूनामेव ठकश्छलक इव दृश्यते । कीदृक् सन् । तारं तारस्वरं यथा स्यादेवं गायन् विप्रलम्भादिप्रधानगीतीरुचारयंश्छायां रूपलावण्यकान्तिवेषादिकृतशोभां वहन् धारयंश्चारु सलीलं व्रजन्नत एव यूनां तरुणानां मनश्चित्तं टलैंति विश्लवीभवति भचि प्रकृष्टे तमपि च टलतमं स्मरातिरेकादतिशयेन निःसत्त्वं कुर्वन् । ठकोपि हि ठकतागोपनार्थ लोकच्छलनार्थ च तारं गायति छायां शिष्टजनोचितां वेषादिशोभा वहति चारु शिष्टजनोचितं गच्छति ततपूर्णक्षेपादिना लोकानां मनो विक्लवीकरोतीति ॥
जानंस्थूत्कसमान्माणाश्चरँष्टकारिकार्मुकः ।
पराँश्छयन् भटलोकोस्मिंस्त्रायकः शरणार्थिनाम् ॥ ४९ ॥ ४९. अस्मिन्पुरे भटलोक: शरणार्थिनों प्राणैषिणां त्रायको रक्षकोस्ति । एतेनात्रत्यलोकस्य निर्मयत्वोक्तिः । कीदृक् । चरन् गछन् । तथा प्राणांस्थूत्कसमान थूत्कृततुल्यान् थूत्कृतवत्स्वाम्यादिकार्ये परित्याज्याजानन् । एतेन सात्त्विकत्वोक्तिः । तथा टं करोतीत्येवंशीलं टंकारि
१ एफ ते सद्वितीये' इति श. २ सी एफ ल . ३.एफ लयति. ४ सी डी एफ रोति ॥. ५ डी नां त्रा. ६ सी टी रक्षाकारको'. ७ एफ त्विकोकिः।