SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ [है. ३.१.७९.] पञ्चमः सर्गः। ३९९ भल्पान्मुक्ताः । इत्यत्र "क्तेनासवे" [४] इति तत्पुरुषः ॥ "असत्वे सेः" [३.२.१०] इत्यलुप् ॥ परशताः । परःसहस्र । इत्येतौ "परःशतादिः" [७५] इति साधू॥ अरिनृणाम् । इत्यत्र “षष्टी"[७६] इत्यादिना तत्पुरुषः॥अयतादिति किम्। नृणामुजासितम् ॥ शेष इति किम् । राहूणां ज्ञानम् ॥ द्विगतित्रश्चनो देवयाजकद्वेषिपूजकः । मन्नाभूद्रथगणको न पत्तिगणकोपि सः॥६५॥ ६५. स प्राहारिनरीन्हिंसन्सन् रथगणको नाभूत्पत्तिगणकोपि नाभूत् । असंख्यान्रथान्पत्तींश्च व्यनाशयदित्यर्थः । कीहक । द्विगतिव्रश्चनो द्विषां कर्तृणां गति: संग्रामे विचरणं तस्याः कर्मणः सर्वथा प्राणहारित्वाद्रश्चनश्छेदको रम्यादित्वादनद [५.३.१२६]। तथा देवानां याजका ऋषिद्विजादयस्तेषां द्वेषिणो दैत्यास्तेषां पूजकः॥ द्विगतिवश्वनः । इत्यत्र “कृति" [७७] इति तत्पुरुषः ॥ देवयाजक । द्वेषिपूजकः । इत्यत्र "याजादिभिः" [८] इति तत्पुरुषः। पत्तिगणकः । रथगणकः । इत्यत्र "पत्ति" [.९] इत्यादिना तत्पुरुषः॥ सर्वपश्चाद्भटांस्तर्जन्स घ्नन्सर्वचिरं परान् । युचूतभञ्जिका चक्रेरीभाना दन्तलेखकः ॥ ६६ ॥ ६६. स पाहारिर्युदेव रणमेव हर्षेण कार्यत्वाचूतभजिकाम्राणां भवयित्री काचित्क्रीडा तां चक्रे क्रीडामिव युधं हर्षाच्चकारेत्यर्थः । कीहक्सन् । सर्वपश्चात्सर्वेषां मध्ये पश्चात्पश्चाद्धागे स्थितान्भटांतर्जन्साक्षेपवाक्यै निर्भर्त्सयन् । तथा सर्वचिरं सर्वेषां मध्ये चिरं चिरकालं १बी शता । प. २ बी 'नच्छेद'. ३ बी ति । गतित्र. ४ डी कादेरिति. ५ बी युदं. ६सी निर्ल्स.
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy