SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ [१.१.१.१४.] पचमः सर्गः। दोबलममिथ्यात्य शत्रुवर्धन सत्यीकृत्यात एव खलान् गेहेशूरणामुना रणे न किंचिनिष्पाद्यत इत्यसत्यभाषिणः पिशुनान्मिथ्या कृत्वा । तथा कीर्ति जयोत्यं यशो हस्तेकृत्य भायां कृत्वा ॥ पाणौकृत्य रिपोर्लक्ष्मी प्राध्वंकृत्यापरः परम् । खाम्याज्ञां जीविकाकृत्योपनिषत्कृत्य चाययौ ॥ २८ ॥ २८. अपरो दैत्य आययौ स्वामिसमीपमागतः । किं कृत्वा । परं शत्रु प्राध्वंकृत्य बन्धनेनानुकूलं कृत्वा बद्धा वा । तथा रिपोर्लक्ष्मी हस्त्यश्वादिकां पाणौकृत्य भार्या कृत्वा गृहीत्वेत्यर्थः । तथा स्वाम्याज्ञा जीविकाकृत्य जीविकामिव कृत्वा यथा जीवनोपायः सर्वादरेण क्रियते तथा कृत्वेत्यर्थः । उपनिषत्कृत्य चोपनिषदमिव कृत्वा च । यथा रहस्य सर्वादरेण पाल्यते तथा पालयित्वेत्यर्थः ॥ अतिरोभूम । इत्यत्र "तिरोन्तौं " [९] इति गतिः प्राक ॥ तिरस्कृत्य निरः कृत्वा । इत्यत्र “कृगो न वा"[१०] इति वा गतिः प्राक। मध्येकृस्य मध्ये कृत्वा । पदेवस्य पदे कृत्वा । निवचनेकृस्य निवचने कृत्वा । मनसिकृत्य मनसि कृत्वा । उरसिकृत्य उरसि कृत्वा । इत्यत्र "मध्ये पदे" [1] इत्यादिना वा गतिः प्राक ॥ उपाजेकृत्य उपाजे कृत्वा । मन्बाजेकृत्य भम्बाजे कृत्वा । इत्यत्र "उपाजेबाजे" [१२] इति वा गतिः प्राक॥ मधिकृत्य मधिकृत्वा । इत्यत्र "साम्येषिः" [१३] इति वा गतिः प्राक ॥ साक्षात्कृस्य साक्षात्कृत्वा । अमिथ्याकृत्य मिथ्या कृत्वा । इत्यत्र "साक्षात्" [१५] इत्यादिना वा गतिः प्राक ॥ १बीलं म. २डी कृत्या . ३बीसी निष्पध. ४ ए सी णः. पशु'. टी णः पशुमान्मि. एसीसी क्षादिना.
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy