________________
३७६ ख्याश्रयमहाकाव्ये
[मूलराजः] च । यशो रिपुजयोत्थकीर्ति मनसि कृत्वा च । जयमुरसिकृत्य च चित्ते कृत्वा च । चः सर्वत्र क्त्वान्तेषु योज्यः ॥
खकानुरसि कृत्वान्य उपाजेकृत्य सादिनः । पत्तीनुपाजकृत्वान्बोजे केले भानयुध्यत ॥ २५ ॥ २५. अन्यो दैत्यनृपोयुध्यत । किं कृत्वा । स्वकाज्ञातीनुरसि कृत्वा स्वहृदयाने कृत्वा । तथा सादिन उपाजेकृत्य । पत्तीनुपाजे कृत्वा । इभानन्वाजे कृत्वा । दुर्बलानां भग्नानां वाश्वारोहपदातिहस्तिनां बलाधानं कृत्वा ॥
अन्वाजेकृत्य पुत्रं खे पदे कोप्यधिकृत्य च ।
सैन्ये स्वमधि कृत्वाभात्साक्षात्कृत्यास्त्रदेवताः ॥ २६ ॥ १६. कोपि दैत्यनृपोभाहिदीपे । किं कृत्वा । पुत्रमन्वाजेकृत्य दुर्बलस्य भग्नस्य वा बलाधानं कृत्वा । तथों व आत्मीये पदे राज्येधिकृत्य च स्वामिनं कृत्वा च । तथा सैन्ये स्वमात्मानमधि कृत्वा स्वामीकृत्य । तथाखदेवताः शस्त्राधिष्ठायिका दुर्गाद्याः साक्षात्कृत्य च पूजाबलिमत्रस्मरणादिना प्रत्यक्षीकृत्य ।।
साक्षात्कृत्वासिकृत्यां स्वममिथ्याकृत्य दोर्बलम् । मिथ्या कृता खलान्कीति हस्तकृत्यापरोनदत् ॥ २७॥ २७. अपरो दैत्योनदजगर्ज । किं कृत्वा । असिरेवारिमृत्युहे. तुत्वात्कृत्या मारिदेवता तां साक्षात्कृत्वा प्रत्यक्षीकृत्य । तथा स्वमात्मीयं १ ए बी सी डी कृत्यभा'.
१एसी कीर्ति म. २ बी सर्वः क्त्वा'. ३५वी सीडी रुस । दु. ४ ए सी सी रोपप. ५५ सी या वे मा.