________________
( है. ४.४.२६.]
दशमः सर्गः।
७६७
अध्यष्ट यांस्तान्पुनरध्यगीटाध्यजीगपंतस्त्रैणमितश्च रासान् । हल्लीसमध्यप्यत चेद्भवत्यध्यगीप्य इत्याशु मिथो त्रुवाणम् ॥२२॥
२२. इतोस्मिन्वर्षाऋतौ श्रेणं यान गमानध्यैष्ठापाठीत् । तात्रासान् गेयकाव्यविशेषान्पुनर्भूयोप्यध्यगीष्टाध्यजीगपञ्चान्यस्त्रैणमेव कर्मापीपठच्च रासान्स्वयं द्वित्रिर्वोच्चार्यान्यस्वैणेनोचारयामासेत्यर्थः । वृष्टी हि स्त्रियः प्रमुदिता गसान्ददति । कीटक् । मिथोन्योन्यं त्रुवाणम् । किमित्याह । चेद्यदि भवती त्वं हल्लीसं नारीणां मण्डलीनृत्तमध्येप्यताशिक्षयिष्यंत तदाहमपि हल्लीसमाश्वध्यगीष्ये शिक्षिप्य इति । केचिद्भूतेपि हेतुफले क्रियातिपत्तिमिच्छन्ति तन्मतेत्र क्रियातिपत्तिः ॥ मूर्छात्मिया मेत्यवदंश्विरायाध्यायन्निरायन्पथि कष्टमासन् । पान्थास्तदा व्योम्नि यदा पयोद आटीद्धलाकाततिराटदारात्
॥२३॥ २३. यदा व्योम्नि पयोदो मेघ आटीससार तथारान्निकटे बलाकाततिराटदभ्राम्यत्तदा पान्थाश्विरायाध्यायन्नस्मरन्नवदंश्च । कि. मित्याह । प्रिया जातावेकवचनम् । वल्लभा मा मूर्छादस्मद्वियोगे मा विचेतीभूदिति । अत एव निरायन्यस्मिन्देशे गता आसंस्ततो निर्गता अत एव च पथि जलदुर्गत्वात्कष्टमासन् ॥ न चेद्धनाटिष्य इहाभविष्यं कथं वृषाहं भविता विहस्तः । चिरंतदास्स्वेति वदन्किलास्ते स्म चातकः पत्रपयोपिलिप्सुः॥२४॥
२४. चातक आस्ते स्म तस्थौ । कीटक्सन् । वदन किल मेघदर्श१ई पस्त्रैण. २ ए सी मध्येष्य'. ३ बी यत्पथि. १ए पात्पुन. २ ए मध्येष्य'. ३ ई "यिक्षत. ४ सी व्यति तदा. ५५ 'शिष्य'. ६ ई ते कि. ७ सी प्रशसा. ८बी तदारा. ९ सी दवा . १. ए 'भ्यस्तदा. ११ ए तस्वौ । की.