________________
६९० ब्याश्रयमहाकाव्ये
[ भीमराजः] तं सत्यं यथा स्यादेवं स्वाम्यनृण स्वामिनो भीमस्य सर्वकार्यसंपादकत्वादनृण जीविकोपयोगरूपत्रणवर्जित दामोदर त्वं नोस्माकं पुण्यैरागतः । अर्थादत्र ॥
इति प्रश्नान किं हीतो भीमस्त्वं ह्रीतवान वा ।
हीणवानस्मि सौहार्दाघ्रात आघ्राणसत्पथ ।। ५२ ॥ ५२. हे आघ्राणसत्पथाङ्गीकृतसाधुमार्गेति प्रभाकिमरिमित्रं वेति पृच्छया किं भीमो न ह्रीतो न लज्जितो वाथ वा त्वं न हीतवानस्म्यहं पुनः सौहार्दाघ्रातो मैत्र्या सामस्त्येन वशीकृतः सन्निति प्रभाद् हीणवान् ॥
ध्रातमधाणमप्यय भीमात्रैतीति मे मनः ।
अत्राणोत्कण्ठया नुनं नुत्तमत्रातया मुदा ॥ ५३॥ ५३. मे मनोध्राणमपि को मामभिषेणयतीति चिन्तयातृप्तमप्यनिर्वतमपीत्यर्थः । अत्र देशे भीम एतीति हेतोरये त्वदागमकाले ध्रातं निर्वृतमत एवात्रारक्षिता निरर्गला योत्कण्ठा भीमाभिगमेच्छा तया नूनं प्रेरितं तथात्रातया मुदौ नुत्तम् ॥
अवित्तमभियाम्यद्योगण्डोत्तकररिभैः।
राज्ञा रेवान लयेति लोकविनं तु विप्रकृत् ॥ ५४ ॥ ५४. इभैः कृत्वाद्यावित्तमविचारितं निःशङ्कमित्यर्थः । अभियामि १वी मोत्रेती. २ बी वित्तं नु वि.
१बी गक'. २ ए परण. ३१ पुस्तके 'दूनस्य नाम' इति टिप्पणी समासे वर्तते. ४ ए सी रिमित्रं. ५ई त्वं कि न. ६ए सौहार्दा . ७बी सीडी .५३ म. ८ वी वृत्तम. ९ वी चत्वादा. १० बी रक्षतानिनिर. ११ बी सी ती 'गमनेच्छा. १२ईनं त'. १३ ए दा वुत्त. १४ ए कृताचा.