________________
[ है० १.३.६२. ]
प्रथमः सर्गः ।
८३
१
तमन्वेत्यनुबध्नाति तच्छीलति निषेधति । तस्यैवानुकरोतीति शब्दाः सादृश्यसूचिनः ॥
इति वचनादनुकरोति ॥ धूत्कृत द्विट्युलिडित्यत्र शब्दोपादानाद्दिवं प्रति स्वरामणीयकाहंयुत्वेनावज्ञया युलिध्वजैः कृत्वा भूत्कुर्वन्निवेत्यर्थः ॥ तथा यथा नागेट् शेषाहिर्धवलैः शीर्षैः शिरः सहस्रेण विभ्राजते । एवं धवलैः शीर्षाकारत्वेन शीर्षैः कपिशीर्षैः कृत्वा विभ्राट् शोभमानः ॥ सपण्णवतिपाषण्डं हृष्टाश्रमचतुष्टयम् ।
3
9
स्थितं षण्णगरीः षण्णां जित्वैतच्चक्रवर्तिनाम् ॥ १२८ ॥ १२८. एतत्पुरं षण्णां चक्रवर्तिनां धुन्धुमारादीनां षट् षट्संख्या नगरी राजधानीर्जित्वा श्रीविशेषेण परिभूय स्थितम् । यतः कीदृग् । षड्दर्शनव्यतिरिक्ताः कुत्सितव्रताचाराः सर्वलिङ्गिन: पाषण्डास्ते च लोकोक्त्या षण्णवतिसंख्यया रूढाः सर्वधर्मसाधनसामग्रीसद्भावेन समग्रस्वस्वधर्मनिर्वाहात्सह षण्णवत्या पाषण्डैर्वर्तते तत् । तथा चत्वारोव - यवा यस्य चतु:समुदायस्य तच्चतुष्टयं हृष्टं प्रमुदितमाश्रमाणां ब्रह्मचारि १ गृहि २ वानप्रस्थ ३ भिक्षू४णां चतुष्टयं यत्र तत् । एतेनास्यात्यन्तं महर्द्धिकतोक्ता ॥
द्विपाम कामादील्लीलया विघ्नशान्तये ।
२
तीर्थकृत्षोडशः शान्तिः स्मर्यते तल्लयैरिह ।। १२९ ॥
१२९. इह पुरे षोडशस्तीर्थकृत् शान्तिः शान्तिनाथो विप्रशान्तयेन्तरङ्गाणां रागादीनां बाह्यानां मार्यादीनां चोपद्रवीणामुपशमार्य तस्मिन् १ एफ रोष . २ एफ् ॥ २९ इति तृतीयपादः ।। ६. १ ए बी सी एफ च्छीलं तंनि.
४ एफू
५ डी टं मु.
इति स्तस्मि
बी 'स्य चानु. ३ सी डी 'लै: शि°. ६ बी 'र्द्धितो.
७ एफ् वाणां चोप