________________
व्याश्रयमहाकाव्ये
[मूलराजः]
कस्मात्पापट्वि दोष्ष्वात्ता प्रश्ने बम्भषि किं न हि ।
लजी वृश्चेति मुग्धायां शिक्षेह प्रियसंनिधौ ॥ १२६ ॥ १२६. इह पुरे प्रियसंनिधौ सति मुग्धायां विषये शिक्षा । अर्थात्सखीनाम । कथमित्याह । हे सखि दोष्पु वाहुवात्ता भर्ना गृहीता सती कस्मात्पापक्षि कुटिलं गच्छसि पत्युः सकाशात्किंमिति वक्रीभूय यासीत्यर्थः । तथा प्रश्ने पत्युः पृच्छायां किं किमिति न हि बम्भषि नैव भृशं भाषसे । तथा लज्जा वृश्च छिन्द्धीति । मुग्धायामित्यत्र जातावेकवचनम् । अन्यथा दोष्ष्वित्यत्र बहुवचनं नोपपद्येत ।
चवर्गेण । वृक्ष लजाम् ॥ षकारेण । दोषु ॥ टवर्गेण । पापटि ॥ बम्भषि । इस्यत्र "सस्य शषौ" [६१] इति शषौ ॥ प्रभे। अत्र "न शात्" [१२] इति नो न ॥
नगेट्तुङ्गत्वलक्ष्मीजॅथूत्कृतद्विड्युलिध्वजैः। नागड्व धवलैः शीविभ्राट् सालोत्र सर्वतः ॥ १२७ ॥ १२७. अत्र पुरे साल: कोट्टः सर्वतः सर्वासु दिक्ष्वस्ति । कीदृग् । नगेट् गिरीशो मेरुस्तस्य या तुङ्गत्वलक्ष्मीरोन्नत्ये श्रीस्तां जुषते सेवते यः सः । तथा चुलिहोत्युच्चप्राकारशिरःस्थत्वेनाकाशस्पृशो ये ध्वजास्तैः कृत्वा थूत्कृतद्विट् थूत्कृतमत्र प्रस्तावादश्वफेनस्तस्य द्विट् जेता । अतिश्वेतके. तुरित्यर्थः । यद्वा थूत्कृतं थूत्करणं द्वेष्टि
स्पर्धते जयति द्वेष्टि द्रुह्यति प्रतिगर्जति ।
आक्रोशत्यवजानाति कदर्थयति निन्दति । १ सी डी अस्मा . २ एफ जां. व्रश्चे'. ३ ए °गेडुङ्ग. ४ एफ जुड्यू. १ सी डी ती अरमा . २ सी डी त्किमपि व. ३ सी डी एफ नैवं भृ'. ४ एफ र्वत्र सौ. ५ वी त्यस्य श्री. ६ सीडी तम. ७ एफ तुभिरि'.