________________
७८३
[ है ० ४.४.'...] दशमः सर्गः। अशिशिषु । चिकरीपत्। आजिगरीपत् । दृङ् । आदिदरिप्यते। धङ्। दिधरिष्यते। पिपृच्छिम् । अत्र "ऋस्मि०" [ ४८ ] इत्यादिना-इट् ॥
निहनिप्यसि । करिष्यसे । अत्र "हनृतः स्यस्य" [ ४९] इतीद ॥ कृतत् तैप वा। चिकृत्सुम् चिकर्तिपून् । उच्चित्सुः । चिचर्तिपुः । निनृत्सुः प्रनिनतिषु । उच्चिच्छृत्सौ अचिच्छर्दियुम् । तितृत्स्वा तर्दिष्यसे । अत्र “कृतचूत." [५० ] इत्यादिना वेट् ॥ असिच इति किम् । अकर्तीत् ॥ स्वस्त्वं गमिप्यस्युत गंस्यतेधिजिगांसुनान्तः किमपीह मोक्षः । यत्तेधिपूर्व जिगमिष्वभिख्या स्त्रैणं प्रति प्रस्नवितासि नान्तः ॥४८ उक्ष्णा या स्नोष्यत आशु शैलैरुत्क्रस्यतेब्धेः क्रमिाथ वीर्वः । भूर्वा ऋमित्री ऋमितासि मा त्वं तदा प्रकल्सासि रतौ विवृत्साम्
॥४९॥ पाता न मां त्वं शकिताप्यशत्क्रीमखेदिता यद्यधुनातिखेत्रीम् । क वेदिता मां ननु मृत्युवेत्रीं यत्कृत्ययोद्धापि न बोधिता किम्
॥५०॥ श्वेत्ता त्वमश्वेदितवन्मयासि वृतः श्रितः कीर्णहियेत्युदित्वा । स ऊर्गुतो ध्यानयुतो जिघृक्ष्वा करेण निल्न भिया कया चित्
॥५१॥ १ ए गांमुना. २ ए भिख्या स्त्र. ३ ए प्रलंवि०. ४ सी दा स्तोष्य'. ५ ए 'रुत्कंस्य. ६ ए तानचौर्वः. ७ ए कस्स्फासि. ८ ए त्वं शंकि . . ए नभया.
१ए 'शिपुः । विक. २ बीते । धुं. ३ ए सी षु । '. ४ ए 'नृत स्य. ५ बी तैपु वा. ६ बी चिकिति'. ७ ए चिभूत्सु. ८ ए सिंषु । नि° ९ए रसुः नि: १० ए डी विषुः। सचिनृत्सौ अविच्छ. ११ ए डी पु । ति. १२ ए तमृत्यत्या . सी तमृतेत्या.