________________
६१० व्याश्रयमहाकाव्ये
[ भीमराजः पयन्सस्वनिथ यत्तदोनित्याभिसंबन्धात्तेन वचसाज्ञावचनेन पुण्ड्राः पुण्ठू. देशराजा न पिरे न हीणा हृष्टतुष्टास्त्वदाज्ञामङ्गीचकुरित्यर्थः । तेरिवेत्यत्र स्मरणं सदपि न विवक्षितं किं तु तत्पूर्वकोनुभव इति कृतास्मरणाः । निहवे "परोक्षा" [३.३.१२] इति परोक्षा ॥ यत्र बभ्रमिथ केशिनमुच्चर्जेरियोजजरिथापि च कंसम् । भ्रमिथाभिवलि वेमिथ वेदांस्तैत्तिरी ववमिथापि च शाखाम्॥४२॥ फेणियापफणियार्भककेल्या त्रेसिषदभितत्रसिथोच्चैः । गोषु रेजिथ रराजिय गोपैः स्यमिथापि न च सस्यमिथापि ॥४३॥ केपि नैषु विषयेषु तवाज्ञा जेरुरीश न भयं जजरुश्च । भ्रेमुरभ्यटवि बभ्रमुरद्रौ वेमुरम्बु रुधिरं ववमुश्च ॥ ४४ ॥
४२-४४. हे ईश स्वामिन्नेषु विषयेषु देशेषु तवाज्ञामादेशं केपि नृपा न जेरुरन्तर्भूतणिगर्थत्वाजरितवन्तोवज्ञया न विनाशितवन्त इ. त्यर्थः । तथा भयं न जजरुश्च न व्यनाशयंश्च भीता इत्यर्थः । अत एवाभ्यटव्यटवीं लक्ष्यीकृत्याभिमुखं प्रेमुस्तथाद्रौ बभ्रमुस्तथाम्बु स्वेदजलं वेमुरक्षरन्नित्यर्थः । तथा रुधिरं ववमुश्च । भयातिरेकेण हि खेस्रवणं रक्तवमनं च स्यात् । के ते विषया इत्येष्वित्यनेन ये विषया विवक्षितास्तानाविष्णुः पृथिवीपतिरिति स्मृतिवचनाडीमनृपे तत्तदेशसंजातानामच्युतावदातानां वर्णनाद्वारेण ज्ञापयन्तावाहतुर्यत्रे. लादि । यत्रेति प्रविवाक्यं ज्ञेयम् । यत्र वृन्दावनाख्ये देशे बभ्रमिय १५ विन बीत्र विन'. १ए 'त्यापिसं. २ वी पुण्डू'. ३ ए बी जानः । डीई जानो न. ४ ए चरम. ५ ए लक्ष्मीक. सी लक्षीक'. ६ ए बी सी डी दमव'. .ए सीडीबार बि. ८ सीसी पन्नीप. ९ वी बाहुतु. १० ए विभ.