________________
[ हैं. ४.१.११४.] अष्टमः सर्गः।
६५१ पाकनियोगात् । इत्यत्र "केनि" [११] इत्यादिना बजोः कगौ ॥ केनिट इति किम् । असंकोचम् । कूजम् ॥
न्यङ्गु । वा । उन्न । मनुभिः । मेघ । ओघात् । इत्येते "न्यळू" [11] इत्यादिना निपात्याः ॥ वञ्चमभिवचति । इत्यत्र "न वझेंर्गतौ" [११३ ] इति न कत्वम् ॥ अनुयाजैः । अत्र “यजेर्यज्ञाङ्गे" [११४ ] इति नै गस्वम् ॥ राडहर्पयदवश्यविरेच्यावश्यभङ्यवहकर्मनियोज्यान् । सत्प्रयोज्यनवभोज्यगणेनात्याज्ययाज्यसुभटानुपरिस्थः ॥१०६॥
१०६. राड्नीम उपरिस्थ उपरि वर्तमानः सन्नत्याज्याः सर्वभृत्यगुणोपेतत्वेनौहेया: संगतार्हा इत्यर्थः । याज्याश्च सत्कार्या ये सुभटोस्तानहर्षयन् । केन कृत्वा । संञ् शोभनोत एव प्रयोज्यो व्यापारयितुं शक्यो नवो यो भोज्यगणः खण्डखाद्यादिभक्ष्यौघस्तेन । किंभूतान् । अ. वश्यविरेच्योवश्योदञ्चनीयोवइयभन्ज्यश्च सेतुबन्धेनावश्यं द्विधा कार्यों यो वहस्तस्य कर्म बन्धनक्रिया तत्र नियोज्यान्व्यापारयितुं शक्यान् ॥ न प्रवाच्यगतवाक्यवदापद्वाच्यतां भुजबलेन वहं सः । न्युनजिनियमयनिति से न्यग्रोधवीरुदवरोधचमूकः ॥१०७॥
१०७. स भीम इत्युक्तप्रकारेण भुजवलेन वहं नियमयनियषय,
१ ए सः । न्यन्ज. २ सी सनिग्रो'.
१बी निट ई. २ सी ति किः अ. ३ सी मेषः । ओ. ४ बी 'त्याः ॥ पञ्च. ५ ए वेगतो. ६ सी न त्व. ७सी नादेयाः. ८ई ताहां १. ९ सी टाकान. १० सी डी सत् शो'. ११ सी नको भो'. १२ डीवो मो. १३ ई गण ख. १४ ए ई मौष. १५ई वश्यं भ.