________________
[है० २.२.९.] द्वितीयः सर्गः।
१९५ ९३. तं प्राहारि छेत्तुं निदेशैर्युष्मान्प्रतिभणनैरलं सृतम् । कीदृशं तम । उर्वी पृथ्वी संतापयन्तं प्रभूतकरादिभिरुपद्रवन्तं ज्वरयन्तं निनिमित्तसर्वस्वापहारादिभिः पीडयन्तं च । अत एवामयं रोगतुल्यम् । ज्वराद्यामयोपि हि संतापयति ज्वरयति चाङ्गभङ्गादिना बाधते च । यस्मात् । किलेत्याप्तवादे । भुव उजासयत्पातेन हिंसदद्रिचक्रमुज्जासयितुं विदारयितुमिन्द्रः केन नियुक्तो व्यापारितो न केनापीत्यर्थः ।।
अथासौ संप्रत्येव निग्राह्य इति दर्शयन्नाह । लोकस्य पिंषन्तमरि हनुन्नाटयनृपो नाटयति क्षमायाः। पेष्टा न चेत्तामसि तत्मजानामुत्काथयन्तं ऋथयेनमद्य ॥९४॥
९४. हि यस्माल्लोकस्य पिंषन्तं हिंसन्तमरिमनुन्नाटयन्नहिंसपो नराणां पाता राजा क्षमाया महा नाटयति हिनस्ति । सर्वशक्तिमत्त्वेन यथार्थाभिधान: सवृपो यदि पृथ्वीविध्वंसिनो हि शत्रून निगृहाति तदा वस्तुतः स एव पृथ्वीं विनाशयतीत्यर्थः । तत्तस्माद्यद्यसि त्वं तां क्षमा न पेष्टा न हिंसिता तदा प्रजानामुत्काथयन्तं हिंसन्तमेनं प्राहारिमद्य सांप्रतमेव ऋथय विनाशय मा कालविलम्ब कार्षीरित्यर्थः ॥
अथैवमेतद्वधं हेतुवादेन द्रढयित्वावसरप्राप्तैर्महापुरुषदृष्टान्तैढयन्नाह ।। जम्भं यथाजीजसदुग्रधन्वा मधुं यथानीनटदधिशायी । पुरं ययाचिक्रथदीश एवं निघ्नन्तमाः मणिजह्ममुं त्वम् ॥९॥
९५. यथोप्रधन्वेन्द्रो जम्भं जम्माभिधं दैत्यमजीजसज्जधान । यया चाधिशायी विष्णुर्मधुं मधुदैत्यमनीनटद्धिंसितवान् । यथा चेशो
१सी भिः कृत्वोप. २५ सी न्तं बात. ३ सी डी ति चा. ४ एफ शती. ५ ए सी डी एफ न द. ६ बी एफ तेढ'. ७ सी था वाब्धि'. ८ एफ् टदिध्वंसि.