________________
५१८
ख्याश्रयमहाकाव्ये [चामुण्डराजः] हे माभुजो यूयं किं न पश्यथ । तेपि प्रत्याहुः पश्याम इति । एतेन सेवार्थमहमहमिकयास्य सिंहद्वारे प्रविशतां बहूनां राज्ञां मिथोतिसंघर्ष उक्तः ॥
मभ्यमनायत । इत्यत्र "न प्रादिः" [५] इत्यादिना प्रादि व्युदस्य ततः पर एव धातुसंज्ञः । अप्रत्यय इति किम् । औत्सुकायत ॥
भदीयत । भदीयन्त । धीयते । भत्र "भवौ दाधौ दा" [५] इति दा संज्ञा ॥ अवाविति किम् । दाव् । दात ॥ दैन् । अवदाता ॥
वर्तमाना सप्तमी पञ्चमी स्तिन्यद्यतनी परोक्षा श्वस्तन्याशिपा भविप्यन्ती (ती) क्रियातिपत्तिारेत्येतैः ॥ “वर्तमाना तिव तस् अन्ति सिव् थस् थ मिव् वस् मस् ते आते अन्ते से आथे ध्वे एवहे महे" [६-९,११-१६] इत्यादीनि दश संज्ञासूत्राणि सूचितानि ॥
भन्यादि । जनतास्यति । पितरावस्य॑तः । सुरा अस्यन्ति ॥ युप्मदि। पश्यसि। पश्यथः । पश्यथ ॥ अस्सदि । पश्यामि । पश्यावः। पश्यामः । इत्यत्र "त्रीणि" [१७] इत्यादिना त्रीणि त्रीणि वचनान्यन्यस्मिन्नर्थे युष्मदर्थेस्मदर्थे । यथाक्रम परिभाष्यन्ते । “एकद्वि" [१८] इत्यादिना चैकद्विबहुप्वर्थेषु परिभाष्यन्ते ।
परस्मैपदमेतेनात्मनेपदमिव प्रियम् । क्रियते मान्य कार्यार्थ कृतिभिर्भूयतेथ वा ॥ ७ ॥ ७. एतेन राज्ञा परस्मायन्यार्थ प्रियं पदं नृपत्वादिमहापदवी
१ए वे तथा ॥
१ए बी अदावि . २६ दातारे । ३. ३ बी स्तनीय. ४ बी क्षा स्वस्तिन्या. ५ ए न्तीति कि. ६ ए °ति प्रतिप. ७ बी त्येभिर्वर्त'. ८ ए बी सी डी "नि ॥ ज. ९ बी स्यत । मु. १० ए पस्यथः । म. ११ सी डी "णि व. १२ ए च तथा'.