________________
[है० ३.३.२२. ]
सप्तमः सर्गः ।
५१९
त्राणं वात्मन आत्मार्थ पदमिव क्रियते स्म कृतम् । अथ वा कृतमस्त्येषां तैः कृतिभिर्विद्वद्भिः परमार्थज्ञैरन्यकार्यार्थं भूयते ॥
दुर्द्धर्षे धीयते श्लाघ्ये सुखानं यत्रे च श्रिया ।
जज्ञे वल्लभराजोस्य हुवानोकं स तेजसा ॥ ८ ॥
८. अस्य राज्ञस्तेजसार्क हुवानोपलपन्स वल्लभराजो नामार्थात्पुत्रो जज्ञे । यत्र श्रिया राज्यादिलक्ष्म्या कर्ध्या सुस्थीनं सुखेन स्थीयते । यतः श्लाघ्ये । एतदपि कुत इत्याह । यतो दुर्द्धर्षे शत्रुभिरनभिभाव्ये । धीयुते च । यत्र चेति चो भिन्नक्रमेत्र योज्यः । नीतिशास्त्रादिविषयबुद्धियुक्ते च । 'भाविनि भूतवदुपचार:' इति न्यायेन शूग्लानीतिज्ञत्वाच यो राज्यधुराधरणक्षम इत्यर्थः ॥
परस्मैपदम् इत्यनेन "नवाद्यानि " [१९] इत्यादिसूत्रम् आत्मनेपदम् इत्यनेन " पराणि" [२०] इत्यादिसूत्रं चासूचि ॥
1
कर्मणि । क्रियते । लाँध्ये । युते । दुर्द्धर्षे ॥ भावे । भूयते । कार्य । कृतिभिः । सुस्थानम् । इत्यत्र " तत्साप्य” [२१] इत्यादिनात्मनेपदकृत्यकखलर्थाः स्युः ॥
जज्ञे । हुवानः । इत्यत्र “इङितः कर्तरि ” [२२] इत्यात्मनेपदम् ॥ क्रीडत्सु व्यतिचिक्रीडे सवयस्तु हरेत्सु च । व्यतिजहे क्रीडनकं प्रत्सु व्यतिजघान सः ॥ ९ ॥
३ ए 'र्क स्वते. बी के स
चात्रि'. २ एशोस्य.
१ सी ४ बी 'रस्सु च ।.
१ सी आत्मनार्थ. २ ए 'स्थानसु° ३ ए त्र व्योज्यः । ४ डी. 'त्यान ५ सी 'ज्यधूरा ६ बी रणे क्ष ७ सी श्लाघ्य । यु. ८ सी डी ई कार्यम् । कृ. ९ई 'र्तर्यात्म.