________________
५२०
व्याश्रयमहाकाव्ये
हिंसत्सु च व्यत्यहिनद्व्यत्यूहेनं वहत्सु च ।
पठत्सु व्यत्यपाठीच्च वदत्सु व्यत्युवाद च ॥ १० ॥
[ चामुण्डराजः ]
।
९-१०. स वल्लभराजः सवयस्सु मित्रेषु बालेषु क्रीडत्सु बालक्रीडया रममाणेषु सत्सु व्यतिचिक्रीडे विनिमयेन रेमे । तथा सवयेस्सु क्रीडावशाक्रीडनकं गेन्दुकादि हरत्सु शङ्खलादिनापनयत्सु क्रीइनकं व्यतिजहे च । तथा सवयस्सु नत्सु क्रीडावशान्मुष्ध्यादिना प्रहरत्सु व्यतिजघान च । तथा सवयस्स्वस्त्रं बालोचितं लघु चापादि वहत्सु शस्त्रविद्याभ्यासार्थं धारयत्सु व्यत्यूहे च । तथा हिंसत्सु कौतुकेनास्त्रविद्याभ्यास परीक्षया वा पक्ष्यादि विनाशयत्सु व्यत्यहिनच | तथा पठत्सु शब्दविद्याद्यधीयानेषु व्यत्यपाठीच्च । तथा वदत्सूकिं कुर्वत्सुं व्यत्युवाद च ॥ यद्यपि क्रियाणां साध्यैकस्वभावानां व्यतिहारो न संभवति तथापीतरचिकीर्षितायां क्रियायामितरेण यद्धरणं करणं स क्रियाव्यतिहार इति यदा सवयसः क्रीडादि चक्रुस्तदा कुमारोपि चकारेत्यर्थः ॥
तं व्यतीयुर्गुणा लक्ष्म्यो व्यत्ययुस्तस्य चाभयैः । वृत्तैर्व्यत्यसन्धात्र्यो व्यत्यपश्यन्परस्परम् ॥ ११ ॥
११. गुणास्तं बल्लभराजं व्यतीयुर्विनिमयेन जग्मुः । सर्वेपि गुणास्तमुपस्थिता इत्यर्थः । तथा लक्ष्म्यः सर्वसंपदस्तं व्यत्ययुः । तथा तस्य वल्लभस्याभयैर्भीरहितैर्वृत्तैर्व्यापारैर्मन्दुरास्थमर्कटकर्णग्रहणादिभिर्धात्र्य उ
१ बी 'सस्सु च २ बी सी डी 'त्सु न्युत्यु . ३ सी डी लक्ष्योव्य..
१ ए यत्सु की ०.२ ए 'नकगे. ३ सी त्सु सकुलयादि डी 'त्सु संकुलबादि ४ बी Gives margin ally पुष्पादिना besides. ५ ई पक्षादि. ६ डी 'द्याधी'. • बी 'त्सु व्युत्यु ८ ए बी सी डी यहर° ९ सी डी णं वा स. १० डी 'ये ज. ११ बी लक्ष्म्याः स . १२ ए बी ई रैवन्दु .