________________
१४३
[है० २.१.३०.]
द्वितीयः सर्गः। नखास्तवाहोरसि वक्षि मां चास्तुभ्यं शपेद्यास्मि तवानपेक्षा। किमीक्षसे मां व्रज तां विमुश्च मामित्यभीकं प्रतिवक्ति का चित् २४
२४. अभीकं प्रभातेनुनयन्तं कामुकं प्रति सपत्नीनखक्षतदर्शनाकुपिना काचित्कामिनी वक्ति । कथमित्याह । अहेति साभ्यसूये संबोधने । अह अरे धृष्ट तवोरसि वक्षसि नखा नखक्षतानि सन्ति । आ: कष्टं च त्वं पुनर्मा वक्षि भणसि । यदुत तुभ्यं शपे त्वमेव मश्चित्त वर्तस इत्यर्थे तव प्रत्ययार्थ मात्रादिशपथान्करोमीत्यर्थ इति । यतत्त्वमीदृशोतश्चास्म्यहं तव न विद्यतेपेक्षाकाटा यस्याः सानपेक्षा । त्वां नापेक्षे । त्वया मम न प्रयोजनमित्यर्थः । एवं च स्थिते मां किमीक्षसे किं चिन्तयसि ब्रज तां स्वमनोभिप्रेतां मत्सपत्नीम् । विमुश्च त्यज मामिति ।। तुभ्यं शपे । मामित्य भीकम् । इत्यत्र "पादायोः" [२८] इति तेमादेशाभावः ॥ वक्षि मां च । नखास्तवाह । इत्यत्र "चाहह" [२९] इत्यादिना मा ते आदेशाभावः ॥
किमीक्षसे माम् । इत्यत्र "दृश्यचिन्तायाम्" [३०] इति मादेशाभावः ॥ यूयं न सुप्ता इति वोलसत्वं वयं तु मुप्ता इति नः पटुबम् । यूयं हि कान्तास्तदिना व ईयुर्वयं न कान्तास्तदिनान औजान २५ यूयं सुमृयो हि तदेष युष्मान् दुनोति भानुर्न वयं हि पयः। तदेष नामांस्तुदतीति काकूक्तयः सखीनामुदिता इदानीम् २६
२५,२६. इदानी प्रभाते सखीनां काकूयः कावकोच्या सो१ एफ सि मां च वक्षि तुभ्यं. १ एफ यं समू. ३ प ॥ २६ ॥ युग्मम्
१ एफ टं त्वं च पु.