________________
७१०
व्याश्रयमहाकाव्ये
[ कर्णराजः ]
1
1
९२. हे कीर्तिचेच्य । यशसोत्यर्थमुपचायक । अहमुपागमं त्वत्स - मीपमागतः । किं कृत्वा । अरार्यमाणा अत्यर्थ प्रसरन्तीरत एव सांखर्यमाणा अत्यर्थं शब्दायमाना नदीस्तीर्त्वातिविषमं बहुमार्गमुल्लङ्घयेत्यर्थः । कैस्मादित्याह । कुमं मार्गश्रमादिकृतां ग्लानिमहं विस्मर्यासं त्वद्दर्शनेन विस्मरेयं तथा शं सुखमर्यासं प्राप्नुयामिति हेतोः ॥
।
दध्यां दधति वाचस्ते दध्ययन्त्यर्थिनश्च ताः ।
दिष्ट्या मय्यपि दीधियो वेवित्र्यो दधयन्तु ताः ।। ९३ ।
५
९३. हे राजंस्ते वाचो दध्यां दधीवाचरन्ति । किए लोपे दधैयनं “शंसिप्रत्यर्याद्” [ ५.३. १०५ ] इत्यः । माधुर्येण दन इवाचरणं दधति धारयन्ति । तथार्थिनश्च याचकाश्च तास्त्वद्वाचः कर्म दध्ययन्ति दानकाले माधुर्येण दधीवाचरन्तीः प्रयुञ्जते । दधिशब्दत्किल
१२
बन्यण्णिम् । तास्त्वद्वाचो दिष्ट्यानन्देन मय्यपि दधयन्तु दधीवाचरन्तु । यूँż मधुरवाग्भिर्मामप्यालपतेत्यर्थः । कीदृश्यः सत्यो दीधित्र्यो दीप्तिमत्य ओजोर्गुणान्विता इत्यर्थः । तथा वेवित्र्यः कान्तिगुणोपेता । दीधीङ् दीप्तिदेवनोः । वेबीड् वेतिना तुल्ये । वेतिना वक् धातुना तुल्येर्थे बर्तते । एतावपरपैठितौ ॥
१ डी यो विश्यो.
२वित्रो ०.
१ की सामर्य २ 'स्तीव इति. ३ ए कस्यादि ४ए शं मुख° ५ सी डी किपि छो. ६ ई लोपो द. ७ डी धन शं. ८ ए बी सी याद ६ ६ या ६. ९ प रन्ती प्रयुजति । ६°. १० एब्दात्किल. ११ ए सी 'न्ताजिग्. १२ बी न्दे म. १३ ए यूअं म. १४ एग्भिमाम. १५ एते इत्य. १७ए । दीधीङ दीप्ति. १८ सी ल्येथें व°. डी 'येथें । सी 'पवितो.
O
१६ ए गुणोचिता. ३.१९ बी चितौ