________________
२४४ व्याश्रयमहाकाव्ये
[ मूलराजः ] यात्रा कारकोखभृन् । खलर्थ। दिग्गजैदुःसहम् । पुज्ञानो पब्रिणा । इत्यत्र "तृ. बुदन्त" [९०] इत्यादिना न षष्ठी ॥
मृदङ्ग रुद्भवद्भिर्या ध्वनिनानुकृतो घनः । शिग्विभिः शीलिताः केका गतहर्ष सतां मताः ॥ ५५ ॥ ५५. ध्वनिना कृत्वा दशं व्योम रुद्धवद्भिाप्रवद्भिर्मंदङ्गः कर्तृभिर्ध्वनिनव घनो मेघोर्नुकृतो मेघगर्जिविडम्बितेत्यर्थः । अतश्च घनगआशङ्कया हर्ष गतैः शिखिभिर्मयूरैः केकोः शीलिता अभ्यस्ताः कृता इत्यर्थः । कीदृश्यः । सतां विदुपां केकालक्षणज्ञानां कर्तृणां मता माधुर्यादिगुणप्रधानत्वेन मूलराजारब्धयात्रासाफल्यज्ञापकत्वादीष्टाः ॥
आरक्ष रक्षितं भूपस्यासितं पनि योपितः । कीर्तेः श्रिया नु हसितं मौक्तिकस्वस्तिकाव्यधुः ।। ५६ ॥ ५६. आरक्षैरङ्गरक्षे रक्षितं भूपस्य मूलराजस्य कर्तुगस्यतस्मिन "अद्यर्थाच्चाधारे" [५. १.६२ ] इति क्त आसितं सिंहासनं प्रति लक्ष्यीकृत्य योषिताविधवनार्यो मौक्तिकस्वस्तिकान्माङ्गलिक्याय व्यधुः । की. दृशान । कीर्तेः श्रिया हसितं नु । निर्मलत्वात्कीर्तिकर्तृकाणि लक्ष्मीकर्तृकाणि च हास्यानीव ॥
मृदंगरनुकृतः । यां रुद्भिः । हर्ष गतैः । इत्यत्र "कयोः" [११] इत्यादिना न पष्टी ॥ असढाधार इति किम् । सता मताः । "ज्ञानेच्छा" [५.२.९२] आदिसूत्रेण सत्यत्रकः ॥ कथं शिखिभिः शीलिताः । आरक्ष रक्षितम् । भूतेयं कः । वर्तमाने प्रतीतिस्तु प्रकरणादिना ॥
सीता के. १ए भिध्वनि . २ सी नु में. ३ ए सी का शो'. ४ डी राजस्य या. ५ एफ 'नं नृप. ६ एफ रिमन्निति अ. ७ए एफ लक्षीकृ. ८ सीडी 'गि वा न. ९ बी एफ 'मानप्र.