________________
[है• २.२.८९.] तृतीयः सर्गः।
२४३ पवमानो जगचन्वन्स्वरं विभ्राणमुञ्चताम् ।
चक्राणो मालं शरछन्दोघीयन्निव द्विजः ॥ ५३॥ ५३. शङ्खो विजयकम्बुमङ्गलं राजादीनां चक्राणश्चके । कीटक्सन् । उच्चतामुदात्ततां बिभ्राणं स्वरं तन्वन् । तथा जगल्लोकं पवमानो मजल्योदात्तस्वरत्वात्पवित्रयन् । तथा छन्दो वेदमधीयनकृच्छ्रेण पठनत एवोच्चतां बिभ्राणं स्वरं तन्वन्नत एव च जगत्पवमानः सन् द्विजो मङ्गलं चक्रे । यात्राकाले हि माङ्गल्याणं शलो वाद्यते द्विजाश्च वेदमुच्चारयन्ति।
ढकाभिश्वक्रिभिर्ध्वानं दुःसहं दिग्गजैरपि ।
सोखभृत्कारको यात्रां सुझानो वज्रिणाप्यभूत् ।। ५४ ॥ ५४. दिग्गजैरपि दुःसहं सोढुमशक्यं ध्वानं चक्रिभिः करणशीलाभिढंकाभिर्विजयभेरीभिः कृत्वा स मूलराजो वत्रिणापि सुज्ञान: सुखेन झेयोभून् । कीहक्सन् । यात्रां कारकोखभृद्यात्रां करिष्यामीति खगादिशखभृत् । “क्रियायाम्" [५.३.1] इत्यादिना णकच् । यात्रां चिकी
र्षोर्मूलराजस्य युद्धोचितास्रग्रहणं ढकाभिर्वाद्यमानाभिरिन्द्रेणापि ज्ञातमित्यर्थः । राजा हि यात्रां चिकीर्षुर्यदा युद्धोचितासग्रहणमुहूर्त साधयति तदा विशेषतो विजयढका वाद्यन्ते ॥ नेतन्योन्तं रिपुरनेन । इत्यत्र “नोभयोहेतोः [८९] इति कर्मकोंर्न पही।
तृन् । पात्रा गाम् । उदन्त । बस इच्छुना ॥ अव्यय । नमः परंपुरम् ॥ कसु । इदं प्रोधिवान् ॥ आनेत्युत्सृष्टानुबन्धनिर्देशाकानशानार्नेशां प्रहणम् । कान । माकं चक्राणः ॥ ज्ञान । जगत्पवमानः ॥ मानशू । समतां विधाणम् ॥ अतृव । छन्दोधीयन् ॥ शतृ । खरं तत्वन् ॥ हि । वानं चक्रिमिः ॥णकर ।
१एफ 'नो मान. २ सी दन्तः ब. ३ सी म्ययं न. ४ एनसां म'. ५ एफ शानः । ज.