________________
[है० २.२.९४. ]
तृतीयः सर्गः ।
आधारे । भूपस्यासितम् । कीर्तेर्हसितम् । श्रिया हसितम् । इत्यत्र
क्लीबे” [९२] इति वा षष्ठी ॥
कामुकस्य श्रियां भूपा राइ आशां मपादुकाः ।
सुराष्ट्रां गमिनस्तस्थुस्तत्र कोटिं नु दायिनः ॥ ५७ ॥
५७. राज्ञो मूलराजस्याज्ञां प्रपादुका आश्रयन्तो भूपास्तत्रासनसमीपे तस्थुः । कीदृशः सतः । श्रियां शत्रुलक्ष्मीणां कर्मणां कामुकस्येच्छोरत एव ग्राहारिदैत्योच्छेदाय सुराष्ट्रां देशं गमिनो गन्तुकामस्य । उत्प्रेक्ष्यते । कोटिं तु दायिनो दीनारादिकोटिं धारयन्त इव । अधमणी हि श्रियां कामुकस्याज्ञां प्रपादुकाः सन्तः समीपे तिष्ठन्ति ।।
२४५
जगदागामिनोरिष्टस्यावश्यं छेदिनो द्विजाः । एयुस्तत्राशितारो द्विर्मासे मासो द्विरम्बुपाः ।। ५८ ॥
५८. तत्रासनसमीपे शान्तिकर्मणे द्विजा एयुः । किंभूताः । मासे द्विद्वौं वाग़वाशितारो भोक्तारस्तथा मासो मासस्य द्विरम्बुपा हौ वारौ जलपायनस्तीत्रतपश्चारिण इत्यर्थः । अत एव जगलोकमागानिनो भाविनोपीत्यर्थः । अरिष्टस्याशुभस्यावश्यं छेदिनः ॥
आज्ञां प्रपादुकाः । इत्यत्र " अकमेरुकस्य " [ ९३] इति न पष्ठी ॥ अकमे रिति किम् । श्रियां कामुकस्य ॥
I
°.
सुराष्ट्रां गमिनः । जगदागामिनः । कोटिं दायिनः । इत्यत्र “प्यहणेनः " [९४] इति न षष्टी ॥ एद्यदृणेम इति किम् । अरिष्टस्यावश्यं छेदिनः । अत्र “णिन् चा वश्यकाधमर्ये” [५.४.३९] इत्यावश्यके णिन् ॥
१ बी °तिष
५ए प्रेक्षिते । ७ एफ् राशि..
८
२ डी दृशाः सन्तः । . वी प्रेक्ष्यन्ते । सी
का ६. ९
३ सी श्रियो श° ४ एफ् क्ष्मीना डी प्रेक्षते । ६ सी र्मणा दि'. °ति किम् ।