SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ व्याश्रयमहाकाव्ये [ मूलराज: ] अहितान् । इत्यत्र " नञ् " [ ५१] इति तत्पुरुषः ॥ निवृत्यमानतद्भावश्वोतरपदार्थः । पर्युदासे नञ्समासार्थः । प्रसज्यप्रतिषेधे तु नम्पदान्तरेण संबध्यत इत्युत्तरपदं वाक्यवत्स्वार्थ एव प्रवर्तते तत्रासामर्थ्येपि यथाभिधानं बाहुलकात्समासः । असूर्येपश्यान् । अपुनर्गेय । अश्राद्धभोजी । अलवणभोजी । अकार्णवेष्टकिकान् । अवत्सीयान् । अवध्य । असांतापिकः ॥ I पूर्वकायेपरकायेधरकायोत्तराङ्गयोः । स्वान्क्षुण्णान्वीक्ष्य सायाह्नानिवद्राहारिरज्वलत् ॥ ५० ॥ ३९० ५०. सायाह्ने संध्यायां योनिस्तद्वद्वाहारिरज्वलत्कोपाज्जाज्वल्यमानोभूत् । किं कृत्वा । स्वानात्मीयान्भटाञ् ज्ञातीन्वा वीक्ष्य । किंभूतान् । कायस्य पूर्वभागे हृदयादौ कायस्यापरभाग ऊर्वाद कायस्याधरभागे पादादावङ्गस्योत्तरभागे मूर्धादौ क्षुण्णान्प्रहतान् ।। मध्याह्नार्कनिर्भः सोर्घदृष्टयैक्षिष्ट द्विषां बलम् । दृष्ट्यर्धेन च बाहू स्वौ दंष्ट्रिका परामृशन् ॥ ५१ ॥ ५१. स प्राहारिर्मध्याह्नार्कनिभः कोपाटोपाचिभि: प्रहरद्वयसत्करविवज्जाज्वल्यमानः सन्नर्धदृष्टया बलावलेपादवज्ञया नेत्रार्धभागेन द्विषां बलं सैन्यमैक्षिष्ट । तथा दंष्ट्रिकार्ध परामृशन्स्वपौरुषावलेपोटक - र्षाद्दाढिकाकेशार्धभागं पाणिना गृह्णन्सन् पौरुषमदेन वक्रीकृताक्षत्वादृष्टर्धेन स्वौ बाहू चैक्षिष्ट ॥ पूर्वकाये । अपरकाये । अधरकाय । उत्तराङ्गयोः । इत्यत्र “पूर्वा" [५२] इत्यादिना तत्पुरुषः ॥ १ ए सी न्वीक्ष सा. २ सी 'भः सौ. १ ए सी त्वादृष्टय. २ ए सी अध
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy