________________
३७४
व्याश्रयमहाकाव्ये
[ मूलराज : ]
इत्यादिना प्रादिरूपसर्गसंज्ञः प्राक धातोः ॥ एषूपसर्गसंज्ञायां णत्वषत्वबागमाः सिद्धाः ॥ पूजार्थस्वत्यादिवर्जनं किम् । पूजार्थों स्वती । सुसिक । अतिसिञ्चन्तः । अत्रोपसर्गसंज्ञाया अभावे षत्वं न ॥ गतार्थावधिपरी । अयुपलम्भाय । पर्यानिन्युः । अधिकभावः सर्वतोभावश्च प्रकरणोदेः प्रतीयत इति गतार्थत्वम् ॥ अत्र प्राक्त्वनियमाभावः । ततश्चोपलम्भायाविनिन्युः । परीत्यपि स्वयमभ्यूह्यम् । पर्यानिन्युरित्यत्रानुपसर्गस्वाण्णश्च न स्यात् ॥ अतिक्रमार्थोत्रातिः । अति स्थित्वा । अत्र पत्वं न स्यात् ॥
ऊर्बादि । ऊरीकृत्यानि । उररीकृत्य ॥ अनुकरण | घुट्कृत्य ॥ व्यन्त | स्वीकृत ॥ डाजन्त । पटपटाकृत्य ॥ चकारादुपसर्ग । प्रसृत्य । इत्यत्र " ऊर्यादि" [२] इत्यादिना गतिसंज्ञा धातोः प्राक्वं च ॥ गतित्वाद् “गतिः” [१.१.३६ ] इत्यव्ययत्वम् । “गतिकु” [३.१.४२] इत्यादिना समासश्च फलम् । एवमप्रेषि ज्ञेयम् ॥
कारिकाकृत्य । इत्यत्र " कारिका" [३] इत्यादिना गतिः शक ॥
अलंकृत्य । सत्कृत्य । असत्कृत्य । इत्यश्र “भूषादर " [४] इत्यादिना गतिः
EA
अन्तर्हत्व | अदःकृत्य । इत्यत्र " अग्रह " [५] इत्यादिना गतिः प्राक ! कणेहस्य | मनोहत्य । इत्यत्र "कणे" [६] इत्यादिना गतिः प्राक ॥ पुरस्कृत्य । अस्तंनीय । इत्यत्र "पुर" [७] इत्यादिना गतिः प्राक ॥
। अच्छोद्य । इत्यत्र “गस्यर्थ" [८] इत्यादिना गतिः प्राक ॥
१ सी अध्याप. २ सी 'नादे प्र'. ३ बी 'तिः ।. ४ मी 'णम् । घु.. ५ ए सी डी प्रात्तः । भ ६ ए सी डी गति प्रा. ७ सी 'त्य "पु° ८ सी डी अच्छो'. ९ सी डी 'नाति:.
વ