________________
[ ६० ३.१.१. ]
पञ्चमः सर्गः ।
३७३
प्रसृत्य रणाङ्गणे विस्तीर्य । तथा कारिकाकृत्य रणे स्थितिं यंत्रं क्रियां वा कृत्वेत्यर्थः । तथा पत्ती सत्कृत्याधुना युष्माकं वचनैर्वस्व द्रव्यदानादिना च बहु मानयित्वा ॥
हस्तैर्जेष्यत इति
भग्नं कुन्तमसत्कृत्यालंकृत्यासि च पाणिना । अदःकृत्यान्तर्द्दत्यैकः कणेहत्य पयः पपौ ॥ २० ॥
२०. एकः कश्चिद्दैत्यभटः कणेहत्य पयः पपौ । शत्रुवधेनातिसंतुष्टत्वाद्यावत्तृप्रस्तावज्जलं पीतवानित्यर्थः । किं कृत्वा । भग्नं शत्रुप्रहारेणे कुटितं कुन्तमसत्कृत्यानादृत्य । तथासि च पाणिनालंकृत्य गाढं मुष्टिग्रहणेन भूषयित्वा गृहीत्वेत्यर्थः । तथादः कृत्यावश्यं मया शत्रुर्घात्य इति चिन्तयित्वा तथान्तर्हत्यारं मध्ये हिंसित्वा च ॥
यशः पिबन्मनोहत्यारेः पुरस्कृत्य विक्रमम् ।
अस्तंनीयारिमच्छेत्याच्छोद्य कोप्यनमत्प्रभुम् ॥ २१ ॥
I
२१. कोपि दैत्यभटः प्रभुमनमत् । यतोरेर्यशो मनोहत्य पिबन्यावत्तृप्तस्तावत्पिबन्नत्यन्तं स्वीकुर्वन्नित्यर्थः । किं कृत्वा । विक्रमं शौर्य पुरस्कृत्याप्रेकृत्वा । ततोच्छेयं । अच्छेत्यभ्यर्थे दृढार्थे वा । अभिमुखं दृढं वा गत्वा । तथाच्छोद्याभिमुखं दृढं वोक्त्वा । एतेन च्छलपरिहार उक्तः । ततोरिमस्तंनीय क्षेयं नीत्वा । जित्वा हि भटाः संतोषोत्पादनाय प्रभुं प्रणमन्ति ॥
प्रणिम्नन्तः । अभिषिक्ताः । उपलम्भाय । इत्यत्र “धातोः पूजार्थ” [1]
१ डी पौ x x x शत्रु ..
१ सी डी यत्रक्रि. २ ए र्थः था. ३ एसी तुष्टात्या ४ बी 'ण त्रुटि. ५ डी कुण्ठितं. ६ सी 'त्यान्यादृ". ७ सी गाढमु. ८ बीत्यभ्य ९ डी 'दं वो.. १० सी क्षयनी.