________________
३७२
[ मूलराजः]
व्याश्रयमहाकाव्ये
मूर्धाभिषिक्ता ग्राहारेः प्रणिनन्तोथ ताश्रमः । आगुरंध्युपलम्भाय जयस्येषुमुसिक्तखाः ॥ १७ ॥
१७. अथ मूलराजसैन्यस्य युद्धोपक्रमानन्तरं प्राहारेर्मूर्धाभिषिक्ता नृपा जयस्याध्युपलम्भाय प्राप्यायागुः । किंभूताः सन्तः । । इषुसुसि - कखाः शरैः सुष्ठु व्याप्ताकाशा अत एव वा मूलराजीया युद्धायोद्यताचमूः प्रणिनन्तः प्रहरन्तः ॥
शरौघैरतिसिञ्चन्तः पर्यानिन्युर्दिशोन्धताम् ।
अति स्थित्वोररीकृत्योरी कृत्यानि धनूंषि ते ॥ १८ ॥
१८. शरौघैः कृत्वा दिशोतिसिश्वन्तोतिव्याप्नुवन्तस्ते मूर्धाभिषिक्ता दिश एवान्धवां बिलोकाभावाद्विच्छायत्वाच्चान्धा इवान्धास्तद्भावं पर्यानिन्युः प्रापयन् । किं कृत्वा । अति स्थित्वातिक्रमार्थोत्रातिः । शत्रवविक्रमेणालीढादिस्थानं कृत्वा तथोरीकृत्यान्यङ्गीकर्तु योग्यानि धनूंब्युररीकृत्याङ्गीकृत्य ॥
दैत्यैः पटपटाकृत्य घुट्टत्य स्वीकृतासिभिः ।
प्रसृत्य कारिकाकृत्य पचीन्सत्कृत्य दध्वने ॥ १९ ॥
१९. स्वीकृतासिभिर्गृहीतख दैत्यैर्दानवनृपैः कर्तृभिर्दध्वने सिंहनादः कृतः । किं कृत्वा । पटपटाकृत्य त्वरया पादन्यासैः पटत्पटच्छब्दं कृत्र्त्वा घुट्टत्य च शत्रुष्ववज्ञया घुडिति शब्दं कृत्वा च । तथा
१ सी 'रध्याप. २ ए सी 'ति स्थत्वो'.
१ ए सी 'मूर्धा. २ सी 'स्याध्याप. ३ ए सी भूस' ४ बी "सिक्ताखा". ५ सी साराशा. ६ डी 'लोकमा'. ७ बी "च्छायित्वा'. ८ सी 'लीतादि. ९ डीवxx च । त