________________
१३६
व्याश्रयमहाकाव्ये
[मूलराजः]
भ्यमपि युष्मानस्मांश्चाचक्षाणेभ्यो हितं वदन्यो गुर्वादिभ्यश्चेत्यर्थः । तथेष्टा यूयं युष्मानाचक्षाणा वा येषां तेभ्यस्तथा प्रिया वयमस्मानाचक्षाणा वा येषां तेभ्यो युष्माकमस्माकं च स्वजनादिभ्यश्चेत्यर्थः । रात्रौ गतायां वियुतावयीह स्वपधुवय्याशु युषाचसान्नु । आवां युवां चार्ककरानमामश्चक्रावली न्वाहतुरुन्चनादैः॥१५॥ १५. प्रभाते हि विरहापगमेन हृष्टत्वाञ्चक्रवाकास्तारं कूजन्ति । ततश्चोत्प्रेक्ष्यते । इह प्रभाते चक्रश्च चक्री च पुरुषशेषे चक्रौ चक्रवाकमिथुनमली पूर्ववत्पुरुषशेषे भृङ्गमिथुनं कर्मोचनादैस्तारस्वरैः कृत्वाहतुर्नु वदत इव । किं तदित्याह । हे अली वियुतौ वियोगिनावावां यस्यां तत्यां तथा स्वपन्तौ निद्रयाचेतनौ युवां यस्यां तस्याम् । आवयोर्युवयोश्वाहितायामित्यर्थः । रात्रौ गतायां गमेरिहान्तभूतणिगर्थत्वाद् गमितायामककरैरेवापनीतायां सत्यामावां युवां चार्ककरानाशु नमामः । यतः किंभूतान् । युषानु असान्नु । अत्यन्तं निकटवर्तित्वाद्युष्मानस्मांश्चाचक्षाणानिव कुशलवार्तादि पृच्छत इवेत्यर्थ इति । इतिरत्राध्याहर्यः । ये हि दीनानाथादयो महापुरुषैर्विपत्तेरुद्भियन्ते कुशलवार्ताप्रश्नादिना संभाष्यन्ते च ते तदुपकारादिगुणोत्कीर्तनयान्योन्यं प्रोत्साहयन्तस्तान्प्रणमन्ति । जितास्मयोः किं जितयुप्मयोः स्त्रीहशोः प्रबोधे कमलानि हासः। इत्युत्पलैभृङ्गरवैरुदित्वा निमील्यते त्वत्पुरदीर्घिकायाम् ॥ १६ ॥
१६. उत्पलैरिन्दीवरैस्त्वत्पुरदीर्घिकायां निमील्यते । किं कृत्वा । भृङ्गरवैर्मध्ये वध्यमानानां भ्रमराणां झङ्कारैरुदित्वेव । इवोत्र ज्ञेयः । किमुक्त्वेत्याह । हे कमलानि सूर्यविकासिपद्मानि जिता वयं यकाभ्यां
? बी क्ष्यन्ते ।. २ एफ नं क्रमाच्च. ३ बी एफ तिर . ४ सीडी भाख्यन्ते. एफ ‘भाव्यन्त. ५ एफ च त. ६ ए सी गुणेकीत . बी गुणकार्त. ७ एफ पुरीदी.