________________
[है, ४.३.१३.]
नवमः सर्गः।
७१३
तक्ष्य लिखितां कन्यामुत्कोभूद्राडुवाच च ।
ईग्रनं मुवै रत्नगर्भाप्येवं न चिन्तयेत् ॥ ९५ ॥ ९५. तत्रालेख्यपटे लिखितां कन्यामीक्ष्यालोक्य गकर्ण उत्कः कन्या प्रत्युत्कण्ठितोभूत्तथोवाच चें। यथेटक्सर्वोत्कृष्टं रनं कन्यारूपमहं मुवै जनयितुं समर्था मतान्तरेणात्र समर्थनायां पञ्चमी । एवं कर्मतापनं रत्नगर्भाप्याँस्तामरत्नगर्भा योषिदादीनि रत्नानि गर्भे यस्याः सापि भूगपि न चिन्तयेत् । संभावनेत्र सप्तमी ॥ अभूत् । इत्यत्र "भवतेः सिलुपि" [१२] इति न गुणः ॥ सुवै । अत्र "सूतेः पञ्चम्याम्" [१३] इति न गुणः ॥
प्रमोमुदीति वंशः को जुहत्या श्रियमेतया।
बन्धुतां यन्ति के चास्या नाम तेजुहवुश्च किम् ॥९६ ॥ ९६. अनया कन्यया कृत्वा को वंशः प्रमोमुदीत्यत्यर्थ प्रमोदते । यतो रूपादिगुणातिशयेन वंशस्यैव श्रियं शोभां जुह्वत्या ददत्या । तथास्या: कन्यायाः के च बन्धुतां स्वजनतां यन्ति प्रामुवन्ति तथा ते बन्धवोस्या: किं नाम(मा)जुहवुर्ददुः ॥
अधियानस्तदेतस्या अधीयानोन्यदप्यहो । बृह्ययानि यथा तोषं वसु ते जुहवानि च ॥ ९७ ॥
१ई तत्रैक्ष्य. २ ए त्रेख्य लि'. ३ ए सी डी धुता य. ४ सी डीम् ॥ एतया. ५ ए झंया. ६ ए वस्तु ते. १एन्यामख्यालो.ईन्यामेक्ष्या २ डी च। ईदृ.३ एर्था गता.४ डी प्यास्तम ५ ए बी सी डी दी र. ६५ सिजुपि. ७ए सूते ५. ८ ए यति प्रा.