________________
व्याश्रयमहाकाव्ये
योतॄन् । इत्यत्र "लघोरुपान्त्यस्य " [ ४ ] इति गुणः ॥
अमेद्यत् । इत्यत्र “मिदः श्ये" [ ५ ] इति गुणः ॥
७१२
[ कर्णराजः ]
जागरितः । अत्र "जागुः किति" [ ६ ] इति गुणः ॥ जजागृवान् । इत्यत्र कस्मान्न स्यात् । जागर्तेः क्वसुरनभिधानाद्भाषायां नास्तीत्येके ॥ गुणमेवेच्छन्त्येके । जजागेर्वान् ॥ अपरे तु क्वसुकानयोर्गुणप्रतिपेधमेवाहुः । जजागृवान् ॥
आसरत् । अदर्शत् । इत्यत्र “ऋवर्णशोङि" [ ७ ] इति गुणः ॥
1
संचस्करुः । आनर्च्छ । वितेरुः । अत्र “स्कृच्छ्रत" [ ८ ] इत्यादिना गुणः ॥ अकीति किम् । भनृच्छ्वान् ॥
सस्मरुः। आरुः । इत्यत्र "संयोगाहदर्त्तेः " [ ९ ] इति गुणः ॥
स्मर्यसे । अर्थसे । सास्वर्यमाणाः । अरार्यमाणाः । विस्मर्यासम् । अर्यासम् । अत्र “क्ययङाशीर्ये” [१०] इति गुणः ॥
`चैष्य । इत्यत्र “न वृद्धिर्” [११] इत्यादिना न गुणः ॥ केचित्वप्रत्यैये णिगि च दध्यां दध्ययन्ति इत्यत्रापि । गुणवृद्ध्योः प्रतिषेधमिच्छन्ति । तन्मतसंग्रहार्थं किल्लोपे सत्यविति प्रत्यये परे गुणवृद्धी न स्यातामिति व्याख्येयम् । विति तु दधयन्तु ॥ केचित्तु दीधीवेव्योरिवर्णे यकारे वान्तस्य लुकमन्यन्त्रं तु गुणवृद्धिनिषेधमारभन्ते । दीधित्र्यः । वेवित्र्यः । दीधीत । वेवीत । दीध्यते वेग्यते ॥
११
१ एगवान्. २ ए दर्श्यत् ३ ए अउ कृच्छ्र. ४ ए चेच । इ . ५ एत्ययो for. ६ए थे जल्लो. ७ ए 'ति सुद. ८ 'बी रे चान्त'. सीडी त्र गुणनि १० बी त्र्यः । वीवि
९ बी' गु.
1
११ ए वेध्यते.