________________
[० २.१.९५.]
पञ्चमः सर्गः ।
४०५
एव तक्षकः शत्रूणां वधकोत एव च लोहितस्तक्षकः सर्पों नु । नुरिवार्थे । लोहितो रक्तवर्णस्तक्षकनामा यः सर्पस्तत्तुल्यः ॥
1
तीव्रोग्रः सोर्जुनः कार्तवीर्यो नु कृष्णसर्पभः ।
दृष्टनष्टान्व्यधात्सर्व भटानेकधनुर्धरः ॥ ७७ ॥
७७. स प्राहारिरेकधनुर्धरः सन्सर्वभटोन्दृष्टनष्टान्पूर्व दृष्टान्पश्चानष्टानर्युभ्यैव नष्टानित्यर्थः । व्यधात् । कीदृक् । कृष्णवर्णत्वात्क्रूरत्वाच कृष्णसर्पभः काळाहितुल्योत एव तीव्रोमः कटुरौद्रोत एव च कार्तवीयर्जुनो नु कृतवीर्यस्यापत्यं योर्जुनः सहस्रार्जुनस्तत्तुल्यः ॥
जरत्क्रोडः पुराणाहिः केवलोज नवेन्द्रजित् ।
सवे विदधे जित्वा सेनां सोत्तरकोशलाम् ॥ ७८ ॥
७८. स प्राहारिरुत्तराश्च ते कोशल देशास्तेषां राजानोप्युत्तरकोशलाः सह तैर्या तां सेनां गूर्जरचमूं जित्वा क्ष्वेडां जयसूचकं सिंहनादं विदधे । यतः कीदृक् । केवलोर्जा द्वितीयबलेन कृत्वा जरत्क्रोडो जीर्णवराहरूपधारी हरिरिव तथा पुराणाहिश्चिरंतन सर्पः शेष इव तथा नवेन्द्रजिदभिनवरावणिरिव ॥
आपरार्णवमादध्मौ शङ्खं चाधिकषाष्टिकम् ।
प्रत्यग्गबधनान्प्रीणन्नृन्सोधिकगवप्रियः ॥ ७९ ॥
७९. अधिका गावः प्रिया यस्य सः । सौराष्ट्रा हि स्वभावेनाधिकं
१ सी 'डॉ बद. २ ए सी अप
१ सी 'तुस्य ॥ २ ए सी यदुष्ट ३ ए सी डी युध्वैव. ४ ए बी सी 'वीरस्या' ५ सी 'तुल्य ॥. ६ बी 'लामोत्तरकोशलादेशस्ते.. ७ सी तीयाब'. ८ एसी 'वा रजको ९ ए सी डी 'रीरिव १० ए सी 'जितमि