________________
५८
ब्याश्रयमहाकाव्ये
[मूलराजः]
इनि किम् । चन्द्र । यथाविधि संयुक्तव्य नेपीच्छन्त्येके । प्रत्त ॥ अर्हस्वर. स्येन्येव । सर्वः ॥
सल्लाकारा अनुल्कस्मिन् यद्युल्कान्ति मणिप्रभाः । अवलम्मीक च वल्मीकन्त्युनता द्रव्यराशयः ॥ ८६॥
८६. अनुल्क मदाग्रिहितत्वेन तत्सूचकोल्कोत्पातरहितम्मिन्पुर यदि परं सह ला लकारण वर्तते यो ञ् अकारस्तद्वदाकार आकृतियांसां ता: सल्याकाग मणिप्रभा त्रिभास उल्कान्ति बाहुल्यादारक्तत्वाचाल्कावदाचरन्ति । तथा बहीयावास्तव्यजनांतिसंकीर्णत्वेन न वि. द्यन्ते वल्म्मीकाः सर्पागागणि मृत्तिकाकूटा यत्र तस्मिन्नवल्मीके चास्मिन यदि परं व्यगशयो वित्तकूटानि वल्मीकन्ति वल्मीका इव चरन्ति यत उन्नता उच्चाः । च: पूर्ववाक्यार्थापेक्षयासमुच्चय । यदीत्युभयत्र योज्यम् ॥
अनुल्के उल्कान्ति । अवम्मीके वल्मीकन्ति । इत्यत्र "अन्वर्गस्य'' [३३] इत्यादिनों वा द्वित्वम् ॥ वर्गस्येति किम् । द्रव्य ॥ अजिति किम् । सल्ज ॥ भन्तस्थात इति किम् । उन्नताः ॥
सखि दध्य्यत्र दध्यत्र सखि मध्विह मध्विह । वाग्बाल्यमन्मनात्रेति कुमारीभिः प्रतन्यते ॥ ८७ ॥ ८७. हे सखि । अत्र प्रदेशे दध्य्यस्ति तथात्रापि प्रदेशे दध्यस्ति ।
१ ए सी 'नुल्केस्मि.
१ सी नुल्के स. २ एफ् कोल्कापात. ३ एफ 'नालिसं. ४ ए एफ 'के वास्मि'. ५ एफ क्यापे. ६ डी ‘ना द्वि.° ७ एफ °स्येत्येव । द्र'. ८ सी डीम् । अल्म ॥. ९ बी सी डी °स्था इ.