SearchBrowseAboutContactDonate
Page Preview
Page 581
Loading...
Download File
Download File
Page Text
________________ ब्याश्रयमहाकाव्ये [दुर्लभराजः] चावयवहरत्सु मैच्यादिना लक्षणोपचैरस्वित्यर्थः । अर्थान्नृपेषु विषये कोटि पणायन् कोट्या प्रत्युपचरनित्यर्थः । तथातिधूपायदकं प्रतापातिशयेन संतापयन्तं सूर्यमतिकान्तं दुर्लभं पनायन्स्तुवन् ॥ अविरमन् । भारमद्भिः । परिरमन् । इत्यत्र "ब्याङ्" [१०५] इत्यादिना परस्मै । परमन् उपारस्त । इत्यत्र “वोपात्" [१०६] इति वा परस्मै ॥ भासयन्मित्राणि । इत्यत्र "अणिगि" [१०७] इत्यादिना परस्मै ॥ अणि. गीति किम् । स्वयमेवारोहयमाणमिभं प्रायुक्त । इभेनारोहयत ॥ प्राणिकर्तृकेति किम् । शुष्यति खेदः । शोषयमाणः खेदं वायुः ॥ अनाप्यादिति किम् । सत्कथाः कुर्वन्ति मित्राणि प्रायुक्ताकारयत सत्कथाः ॥ चल्यर्थ। चलयन् । कम्पयन् ॥ आहारार्थ । भोजयन् । आशयन्तः ॥ इछ । मध्यापयन्तः ॥ पुष् । बोधयन्तः ॥ युध् । योधयद्भिः ॥ । प्रावयद्भिः ॥ छ । भावयन्निः ॥ । घावयद्भिः ॥ नश् । नाशयद्भिः ॥ जन् । जनयद्भिः । इत्यत्र "चल्याहारा॰ [१०८] इत्यादिना परस्मै ॥ एकादशः पादः समर्थितः ॥ गोपायतः । धूपायत् । अविच्छापत् । पणायन् । पनायेन् । इत्यत्र "गुपौभूप" [0] इत्यादिनायः ॥ व्यवहारापणो नेच्छन्त्येके। पणमानेषु ॥ कन्यां कामयमानस्तामन्येयुः प्राविशत्पुरीम् । ऋतीयमानः स्वर्गोप्ता सोथ गोपायिता भुवः ॥ ७६ ॥ ७६. अथान्येयुः स भुवो गोपायिता रक्षिता दुर्लभः पुरी प्राविशत् । कीटक्सन् । स्वर्गोप्वेन्द्रेण ऋतीयमानो महा स्पर्धमानस्तथा १सी गोपाच'. २ए चयर'. ३ डी यन्त्रुव'. ४ डी उपार'. ५ बी 'बम् । १. ६ डी ई "पणेनें".
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy