________________
१५४
व्याश्रयमहाकाव्ये
[ मूलराजः].
नीलत्वाच तानि हरितानि संभावयन्त इत्यर्थः । अत एव धुर्या धुरीणा अश्वा अरुणस्य रविसारथेर्दीव्यद्गाढतोदनाद्देदीप्यमानं तोत्रं प्राजनं यासु ता दीव्यत्तोत्रास्तोत्रतोदनपुरःसरा गिरो हकारानो गणयन्ति । यदि ते शाद्वललिलिलया तोत्रहकारान्न गणयन्ति तत्किं तास्तेषु प्रयुतेसावित्याह । तमः पिपिक्षोरुच्छेत्तुकामस्य तमःपेषकार्यकरणोत्सुकस्येत्यर्थः ॥ मुगीर्यमाणोपि गुरूक्तगीर्यन् श्रेयोरये धुर्यति धुर्यमाणः । कुर्यात्मशान साधुरिहोपयोगं छुर्यादघं मोहजयं जगन्वान् ॥४०॥
४०. साधुराहतमुनिरिह प्रभात उपयोगं प्राभातिकानुष्ठानविशेष कुर्यात करोति । कीहक्सन् । सुगीर्यमाणोपि शोभना गीर्वाग्देवी सुगीस्तद्वदाचरन्नपि गुरूक्तगीर्यन् गुरुभिराचार्यैरुक्तां गिरं वाणीमिच्छन् । अपिविरोधे । यो प्रतिविद्वत्तया वाग्देवीतुल्यः स्यात्तस्य सर्वशास्त्रपारगत्वेनाध्ययनविमुखत्वादाचार्योक्तगिरा किं प्रयोजनम् । विरोधपरिहारस्त्वेवम् । शोभना मधुरा गीर्वाणी यस्य स सुगीस्तद्वदाचरनुपयोगवेलायां गुरोः पुरः स्थितो विनतशिरा इच्छाकारेण संदिशतोपयोगं करोमीत्यादिपृच्छावाक्यानि मधुरमुच्चारयन्नित्यर्थः । तथा गुरुभिराचा
रुक्तां गिरं कुर्वियादिकामुत्तररूपां वाणीमिच्छन् । एतेन विनीतत्वोतिः । तथा धुर्यति धुरमिच्छति श्रेयोरथे। श्रेयोष्टादशशीलाङ्गसहस्रलक्षणो धर्मः । स एवालेल्ये रथाकारत्वाद्रथः । तत्रविषये धुर्यमाणो धू
८०
१सी थे बूर्य.
१ वी एफ शाडल'. २ एसीडी का न ग.बी कान्न. एफकारा न . ३ एफ पिपक्षो. ४ एफ वी त. ५ एफ स्य सु. ६ सी डी शिरसा ई. ७ पक् धुरामि ८पम योष्ट. ९एफ लेख्यर. १० सी ये धूर्य.